________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. श्रेष्ठस्य तव मार्गानुवर्तिवं मनुष्याणामुचितमेव अनुवतित्वे कोदोषइत्यतआह अहमीश्वरधेद्यदि कर्म न कुर्या तदा मदनुवर्तिनां मन्वादीनामपि कर्मानुपपत्तेः लोकस्थितिहेतोः कर्मणोलोपेनेमे सर्वे लोकाउत्सीदेयुर्विनश्येयुः ततश्च वर्णसङ्करस्य च कर्ताहमेव स्यां तेन चेमाः सर्वाः प्रजाअहमेवोपहन्यां धर्मलोपेन विनाशयेयं कथं च प्रजानामनुग्रहार्थं प्रवृत्तईश्वरोह ताः सर्वाविनाशयेयमित्यभिप्रायः यद्यदाचरतीत्यादेरपरा योजना न केवलं लोकसंग्रह पश्यन्कर्तुमर्हसि अपि तु श्रेष्ठाचारत्वादपील्याह यद्यदिति तथा च मम श्रेष्ठस्य यादृशआचारस्तावृशएव मदनुवर्तिना त्वयानुष्ठेयोन स्वातन्त्र्येणान्यइत्यर्थः कीदृशस्तवाचारोयोमयानुवर्तनीयहत्याकाङ्क्षायां न मे पार्थेत्यादिभित्रिभिः श्लोकैस्तत्प्रदर्शनामिति // 24 // ननु तवेश्वरस्य लोकसंग्रहार्थ कर्माणि कुर्वाणस्यापि कर्तवाभिमानाभावान्न कापि क्षतिः मम तु जीवस्य लोकसंग्रहार्थं कर्माणि कुर्वाणस्य कर्तत्वाभिमानेन ज्ञानाभिभवः स्यादित्यतआह सक्ताः कर्तृत्वाभिमानेन फलाभिसन्धिना च कर्मण्याभनि Kal उत्सीदेयुरिमे लोकान कुर्या कर्म चेदहम् // सङ्करस्य च कर्तास्यामुपहन्यामिमाः प्रजाः // 24 // सक्ताः कर्मण्यविद्वांसोयथा कुर्वन्ति भारत // कुर्याद्विद्वांस्तथा सक्तश्चिकीघुर्लोकसंग्रहम् // 25 // न वुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम् // जोपयेत्सर्वकर्माणि विद्वान्युक्तः समाचरन् // 26 // विष्टाअविद्वांसोऽज्ञायथा कुवन्ति कर्म लोकसंग्रहं कर्तुमिच्छुर्विद्वानात्मविदपि तथैव कुर्यात् किंतु असक्तः सन् कर्तृत्वाभिमानं फलाभि| सन्धि चाकुर्वनित्यर्थः भारतेति भरतवंशोवत्वेन भा ज्ञानं तस्यां रतत्वेन वा त्वं यथोक्तशास्त्रार्थबोधयोग्योसिति दर्शयति // 25 // ननु कर्मानुष्ठानेनव लोकसंग्रहः कर्तव्योन तु तत्त्वज्ञानोपदेशेनेति कोहेतुरतआह अज्ञानामाविवेकिनां कर्तृत्वाभिमानेन फलाभिसन्धिनाच कर्म| सङ्गिनां कर्मण्यभिानविष्टानां या बुद्धिरहमेतत्कर्मकरिष्ये एतत्फलं च भोक्ष्यइति तस्याभेदं विचालनं अकात्मोपदेशेन न कुर्यात् किंतु युक्तोऽवहितः सन् विद्वान् लोकसंग्रहं विकीर्षुः अविदधिकारिकाणि सर्वकर्माणि समाचरन् तेषां अद्रामुत्पाद्य जोषयेत् प्री // 43 // For Private and Personal Use Only