________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. सानादेव सहिष्णोः संपूर्ण स्यादितिः अतिरित स्मनेस्तथैव शिष्टाचारस्य ब्रह्मणोनिर्देशः स्तूयते कर्मवैगुण्यपरिहारसामर्थ्यकथनाय ब्राह्म मायाः कर्तारः वेदाः करणाने यज्ञाः काणि सेन ब्रह्मगोनिर्देशन करणभतेन पुरा विहिताः प्रजापतिना तस्माद्यज्ञादिसृष्टि-1 हेतुन तो गण्यपरिहारस नन रात्रभावोयं निर्देशइत्यर्थः // 23 // इदानीमकाराकारमकारव्याख्यानेन तत्समुदायोकारव्याख्यानवोहारतच्छब्दसच्छन्दव्याख्यानेन तत्समुदायरूपं ब्रह्मणोनिर्देशः सुत्यतिशयाय व्याख्यानमारभते चार्भः तत्र प्रथममोहारं व्याचटे यस्मादोमिति बोल्यादिषु अनिष्योमिति ब्रह्मणोनामप्रसिद्धं तस्मादोमित्युदाहृत्य ओरोचारणानन्तरं विधानोकाः विधिशास्त्रबोधिताः ब्रह्मवादिनां वेटवा दिनां यज्ञदानतपःक्रियाः सततं प्रवर्तन्ते प्रकटतया वैगुण्यराहिलेन वर्तन्ते यस्य कावयाचारणादप्यवैगुण्यं किं तस्मादोमित्युदात्त्य तज्ञदानतपः क्रियाः॥प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिना // 24 // तदित्य नक्षिसंधाय फलं यज्ञतपः क्रियाः // दानक्रियाश्च विविधाः क्रियन्ते मोक्षकातिभिः॥२५॥ सद्भावे साधुमावे च सदित्येतत्प्रयुज्यते // प्रशस्ते कर्मणि तथा सच्छदः पार्थ युज्यते // 26 // | पुनरतस्य सर्वस्योच्चारणादिनि त्यतिदायः // 24 // द्वितीयं तच्छब्द व्याचटे तत्त्वमसीत्यादिभूमिप्रसिद्ध नदिति ब्रह्मणोनामोदोरदत्य फलमनाभसंधायान्तःकरणशु जयर्थ यजतपःक्रियादानक्रियाच विविधामोक्षकातिभिः क्रियन्ते तस्मादतिप्रशस्तमेतत् / / 25 // सनीयं सच्छदं व्यानष्टे वाभ्यां सदेव सोम्येदमग्रआसीदित्यादि' अतिप्रसिद्धं / सदित्येतद्ब्रह्मणोनाम सद्भावे अविद्यमानत्वदायां 15. विद्यमानत्वे साधुभावे च असाभुत्व शहायां साधुत्वे च प्रयुज्यते शिरैः तस्माद्वैगुण्यपरिहारेण यज्ञादेः साधुत्वं तत्कलस्य च विद्य-12 मानत्वं का क्षमते तदित्यर्थः तथा सलवसाधुभावयोरिव प्रशस्ते अप्रतिवन्धेनाशुलुखजनके माङ्गलि के कर्माणि विवाहादौ सच्छ-2 ब्दोहे पार्थ युज्यते प्रयुज्यते तस्मादप्रतिवन्धेनाशु फलजनकत्वं वैगुण्यपरिहारेण यज्ञादेः समर्थमेतनामति प्रशस्ततरभेतदि For Private and Personal Use Only