________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir गी. म. अ.२ तहासनावासिताज्ञानभासकस्य चैतन्यस्य स्वतः स्फुरणात् अन्यथैतावन्त कालमहं किमपि नाज्ञासिषमिति सुषुप्नोस्थितस्य स्मरणं न. स्यात् नचोस्थितस्य ज्ञानाभावानुमितिरियमिति वाच्यं सुषुप्तिकालरूपपक्षाज्ञानाल्लिङ्गासम्भवाच अस्मरणादेर्व्यभिचारित्वात् स्मरणाजनकनिर्विकल्पकाद्यभावासाधकत्त्वाच ज्ञानसामय्यभावस्य चान्योन्याश्रययस्तत्वात् तथा च अतिः यतन्न पश्यति पश्यन्वैतद्दष्टव्यं नपश्यति न हि दृष्टुर्दष्टेविपरिलोपोविद्यतेविनाशित्वादित्यादिः सुचुनौस्वप्रकाशकुरणसद्भावं तन्नित्यतया दर्शयति एवं घटादिविषयोपि तदज्ञानावस्थाभासके स्फुरणे कल्पितः यएव प्रागज्ञातः सएवेदानी मया ज्ञातइति प्रत्यभिज्ञानात् अज्ञातज्ञापकत्वं हि प्रामाण्यं सर्वतन्त्रसिद्धान्तः यथार्थानुभवः प्रमेति वदगिस्तार्किकैरपि ज्ञातज्ञापिकायाः स्मृतेयावर्तकमनुभवपदं प्रयुंजाभैरेतदभ्युपगमात् अज्ञातत्वं च घटादेर्न चक्षुरादिना परिच्छिद्यते तत्रासामर्थ्यात् तज्ज्ञानोत्तरकालमज्ञानस्यानुवृत्तिप्रसङ्गाच नाप्यनुमानेन लिङ्गाभावात् नहीदानीं ज्ञातत्वेन प्रागज्ञातत्वमनुमातुशक्यं धारावाहिकानेकज्ञानविषये व्याभचारात् इदानीमेव ज्ञातत्वं तु प्रागज्ञातत्वे सतीदानी ज्ञातत्वरूपं साध्याविशिष्टत्वादसिद्ध नचाज्ञातावस्थाज्ञानमन्तरेण ज्ञानं प्रति घटादेर्हेतुता ग्रहीतुंशस्यते पूर्ववर्तित्वामहात् घटं न जानामीति सार्वलोकिकानुभवविरोधश्च तस्मादज्ञात स्फुरण भासमान स्वाध्यस्तं घटादक भासयति घटादीनामजाने कल्पितत्वसिदिः अन्यथा घटादेर्जडत्वेनाज्ञातखतदानयोरनुपपत्तेः स्फुरणं चाज्ञातं स्वाध्यस्तेनैवाज्ञानेनेति स्वयमेव भगवान् वक्ष्यति अज्ञानेनावृतं ज्ञानं तेन मुह्यन्तिजन्तवइत्यत्र एतेन विभुत्व सिद्ध तथाच श्रुतिः मह तमनन्तमपारं विज्ञानघनएवेति सत्यं ज्ञानमनन्तमितिच ज्ञानस्य महत्वमन-| न्तत्वं च दर्शयति महत्त्वं स्वाध्यस्तसर्वसंबन्धित्वं अनन्तत्वं विविधपरिच्छेदशून्यत्वामति विवेकः एतेन शून्यवादोपि प्रत्युक्तः निरविष्टानभ्रमायोगानिरवधिवाधायोगास तथाच श्रुतिः पुरुषानपरं किंचिस्सा काष्ठा सा परा गतिरिति सर्वसाधावधि पुरुषं परिशिनष्टि उक्तंच भाष्यकारैः सर्व विनश्यबस्तुजातं पुरुषान्तं विनश्यति पुरुषोविनाशहेत्वभावान विनश्यतीति एतेन क्षणिकवादोषि परास्तः अबाधितप्रत्यभिज्ञानादन्यदृष्टान्यस्मरणाद्यनुपपत्तेश्च तस्मादेकस्य सर्वानुस्यूतस्य स्वप्रकाशस्फुरणरूपस्य सतः सर्वप्रकारपरिच्छेदशून्यत्वा दुपपन्नं नाभावोविद्यते सतहति // 17 // ननुस्कुरणरूपस्य सतः कयमविनाशिवं तस्य: देहधर्मस्वात् देहस्य चान्व क्षणविनाशादिति भूनचैतन्यवादिनस्तानिराकुर्वनासतोविद्यते भावइत्येतावृणोति अन्तवन्तोविनाशिनः इमे परोक्षाः देहाः उपचितापचि-| तरूपत्वाच्छरीराण बहुवचनात् स्यूलसूक्ष्मकारणरूपाः विराटसूत्राच्याकृताख्याः समष्टिव्यष्ट्यात्मानः सर्वे नित्यस्य अविनाशिनएव शरी-11 द // 17 // For Private and Personal Use Only