SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir नुष्टातृदेहवान् भीष्मादिरित्यर्थः अन्यन्नवतरं कल्याणतरं रूपं कुरुते पिच्यं वा गान्धर्व वा दैवंवा प्राजापत्यंवा ब्राझंवत्यादिश्रुतेः एतदुक्तंभवति भीष्मादयोहि यावज्जीवं हि धर्मानुष्ठानकेशेनैव जर्जरशरीरावर्तमानशरीरपातमन्तरेण तत्फलभोगायासमायदि धर्मयुद्धेन स्वर्गप्रतिवन्धकानि जर्जरशरीराणि पातयित्वा दिव्यदेहसंपादनेन स्वर्गभोगयोग्याः क्रियन्ते त्वया तदात्यन्तमुपकृताएव ते दुर्योधनादीनामपि स्वर्गभोग्यदेहसंपादनान्महानुपकारएव तथा चात्यन्तंमुपकारके युद्धेऽपकारकत्वभ्रम माकार्षारिति अपराणि अन्यानि संयातीति पदत्रयवशाद्भगवदभिप्रायएवमभ्यूहितः अनेन दृष्टान्तेनाविकृतत्वप्रतिपादनमात्मनः क्रियतइति तु प्राचां व्याख्यानमतिस्पष्टम् // 22 // ननु देहनाशे तदभ्यन्तरवर्तिनआत्मनः कुनोन विनाशोगृहदाहे तदन्तर्वर्तिपुरुषवदित्यतआह शस्त्राण्यस्यादीनि अतितीक्ष्णान्यपि एवं प्रकृतमामान न छिन्दन्ति अवयवत्रिभागेन विधाकर्तुं न शक्नुवन्ति तथा पावकोनिरतिप्रज्वलितोपि नैनं भस्मीकर्तुं शक्नोति नचैनमापोत्यन्तं वेगवासांसि जीर्णानि यथा विहाय नवानि गृण्हाति नरोऽपराणि // तथा शरीराणि विहाय जीर्णान्यन्यानि संयाति नवानि देही // 22 // नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः // न चैनं लेदयन्त्यापोन शोषयति मारुतः // 23 // वत्योपि आकरणेन विलिष्टाक्यवं कर्तुं शकवन्ति मारुतोवायुरतिप्रबलोपि नैनं नीरसं कर्तुं शक्नोति सर्वनाशकाक्षेपे प्रकृते युद्धसमये शस्त्रादीनां प्रकृतत्वादवयुल्यानुवादेनोपन्यासः पृथिव्यतेजोवायूनामेव नाशकत्वपसिद्धेस्तेषामेवोपन्यासोनाकाशस्य // 23 // शखादीनां तनाशकत्वासामथ्र्य तस्य ताजनितनाशानहत्वे हेतुमाह:: यतोच्छेद्योऽयं अतोनैनं छिन्दन्ति शखाणि अदायोऽयं यतोऽतीनैनं दहति पावकः यतोक्लेद्योऽयं अतीनैनं क्लेदयन्त्याषः यतोशोष्योऽयं अतोनैनं शोषयति मारुतइति क्रमेण योजनीयं एवकारः प्रत्येक संबध्यमानोऽच्छेद्यत्वाद्यवधारणार्थः चः समुच्चये हेतौ वा छेदाधनहवे हेतुमात्र उत्तरार्धन नित्योयं पूर्वापरकोटिरहितोतोऽनुत्पाद्यः असर्वगतत्वे ह्यनित्यत्वं स्यात् यावद्विकारंतु विभागइति न्यायात् पराभ्युपगतपरमाण्वादीनामनभ्युपगमान् अयंतु सर्वगतोविभुरतोनित्यएव एतेन प्राप्यत्वं पराकृतं यदि चायं विकारीस्यात्तदा सर्वगतान स्यात् अयंतु स्थाणुरविकारी अतः सर्व For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy