________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. // 20 // हान्पुरुषः पूर्णरूपः के हन्ति कथं हन्ति किंशआक्षेप नकमाप हन्ति नकथमपि हन्तीत्यर्थः तथा कं घातयति कमपि न घातयतीत्यर्थः न हि सर्वविकारशून्यस्याकर्तुर्हननक्रियायां कर्तत्वं संभवति तथा च श्रुतिः ‘आत्मानं चेद्विजानीयादयमस्मीति पूरुषः किमिच्छन्कस्य का|| माय शरीरमनुसंज्वरोदिति' शुद्धमात्मानं विदुषस्तदज्ञाननिबन्धनाध्यासनिवृत्तौ तन्मूलरागद्वेषाद्यभावात्कर्तृत्वभो कृत्वाद्यभावं दर्शयति अयमभित्रायोभगवतः वस्तुगत्या कोपि न करोति न कारयति च किंचित् सर्वविक्रियाशून्यस्वभावत्वात्परंतु स्वमइवाविद्यया कतत्वादि कर्मात्मन्याभमन्यते तदुक्तं उभौती नविजानीतहति श्रुतिश्च ध्यायतीर लेलायतीवेत्यादि अतएव सर्वाणि शास्त्राग्यविदाधिकारि काणि विस्तु समूलाध्यासबाधानात्मनि कर्तत्वादिकमभिमन्यते स्थाणस्वरूपं विद्वानिव चोरवं अतोविक्रियारहितत्वादद्वितीयत्वाच विद्वान करोति कारयनिचेत्युच्यते तथा च श्रुतिः विहाबविभेति कुनश्च नाते अर्जुनोहि स्वास्नकर्तवं भगवति च कारयितृत्वमध्यस्य हिंसानिमित्तं दोषमुभयत्राप्याशश भगवानपि विदिनाभिप्रायोहन्ति धातयतीति तदुभयमाचिक्षेप आत्मनि कर्तृत्वं मयि च कारयितृत्व वेदाविनाशिनं नित्यं यएनमजमव्ययं // कथं सपुरुषः पार्थ कं घातयति हन्ति कम् // 21 // |मारोप्य प्रत्यवायशङ्कां माकारित्यभिप्रायः अविक्रियत्वप्रदर्शनेनात्मनः कर्तृत्वप्रतिषेधात्सर्वकर्माक्षेपे भगवदभिप्रेते हन्तिरुपलक्षणार्थः पुरःस्फूर्तिकत्वात् प्रतिषेधहेतोस्तुल्यत्वात्कर्मान्तराभ्यनुज्ञानुपपत्तेः तथा च वक्ष्यति तस्य कार्य न विद्यतइति अतोत्र हननमात्रा-| क्षेपेण कर्मान्तरं भगवताभ्यनुज्ञायतइति मूहजनजल्पितमपास्तं तस्माद्युध्यस्वेत्यत्र हननस्य भगवताभ्यनुज्ञानात् वास्तवकर्तृत्वाद्यभावस्य | कर्ममात्रे समत्वादिति दिक् // 21 // नन्वेवमात्मनोविनाशित्वाभावपि देहानां विनाशिवायुद्धस्य च तनाशकत्वात्कथं भीमादिदेहानामनेकसुकृतसाधनानां मया युद्धेन विनाशः कार्यइल्याशायाउत्तरं जीर्णानि पिहाय वस्त्राणि * नवानि गण्हाति विक्रियाशून्यएव नरोयत्यैतावतैव निर्वाहे अपराणीति विशषणमुत्कर्षातिशयख्यापनार्थ तेन यथा निकृष्टानि वस्त्राणि विहायोत्कृष्टानि जनोगण्हातीत्यौचित्यायात तथा जीर्णानि वयसा तपसा च कृशानि भीष्मादिशरीसणि विहाय अन्यानि देवादिशरीराणे सर्वोत्कृष्टानि चिरोपार्जितधर्भफलभोगाय संयाति सम्यक् गर्भवासादिकेशव्यतिरेकेण प्रोनोति देही प्रकृष्टधर्मा 152515516665262525152515251525 For Private and Personal Use Only