SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गी.म. अ.३. // 38 // नां शुद्धान्तःकरणानां साङ्मयानां ज्ञानयोगेन शानमेव पुज्यते ब्रह्मगानेनेति व्युसत्या योगसोननितीका लानि सणि संयम्य युकआसीत मत्परइत्यादिना अशुद्धान्तःकरणानां नु ज्ञानभूभिमनारूढानां योगिनां कर्माधिकारयोगिनां कर्नयोगन करेंव युज्यतेन्तःकरणशुद्ध्यानेनेति व्युत्पत्त्या योगस्तेन निटोक्तान्तःकरणशुद्धिद्वारा ज्ञानभूनिकारोडणार्थ धाद्धि युद्धार योन्यत् क्षत्रियस्य न विद्यतइत्यादिना अतएव न |ज्ञानकर्मणाः समुच्चयोविकल्लोडा किंतु निष्कामकर्मगा शुद्धान्तःकरणानां सर्वकर्मसंन्यासेनैव ज्ञानमिति चित्तशुद्ध्यशुद्धिरूपावस्थाभेदेनिकोव त्वां प्रति द्विविधा निठोका एपा तेभिष्टिता साहूत्ये बुद्धियोगे विमा अण्विति अतोभूमिकाभेदेनैकमेव प्रत्युभयोपयोगाबाधिकारभेदेप्युपदेशययमित्यभिप्रायः एतदेव दर्शयितुमशुद्धचित्तस्य चित्तशुद्धिपर्यन्तं कर्मानुष्ठानं न कर्मणामनारम्भादित्यादिभिर्मोघं पार्थ सजीवतीत्यन्तैखयोदशभिईर्शपति शुद्धचित्तस्य तु ज्ञानिनोन किञ्चिदपि कर्मापक्षितमिति दर्शयति यस्त्वात्मरतिरिति द्वाभ्यां तस्मादसक्तइत्यारभ्य तु बन्धहेतोरपि कर्मगोमोक्षहेतुवं सत्वशुद्धिज्ञानोत्पत्तिबारेण संभाग फलाभिसन्धिराहित्यरूपकौशलेनेति दर्शयिष्यति न कर्मणामनारम्भाने कार्य पुरुषोभुते // न च संन्यसनादेव सिहं समधिगच्छति // 4 // ततः परं वथ केनेति प्रभमुत्थाप्य कामदोषेणैव काम्यकर्मणः शुद्धिहेनवं नास्ति अतः कामराहित्येनैव कर्माणि कुर्वन्नन्तःकरणशुद्ध्या ज्ञानाधिकारी भविष्यसीति यावदध्यायसमाति वदिष्यति भगवान् // 3 // तत्र कारगाभारे कार्यानुपपत्तेः कर्मणां 'तमेतं वेदानुवचटानेन ब्रह्मणाधिविदिवन्ति यज्ञेन दानेन तपसानाशकेनेति' श्रुत्याऽऽत्मज्ञाने विनियुतानाननारम्भाइननुटानाचित्त शुद्धयभावेन ज्ञानायोग्योवहि खः पुरुषोंनष्कम्यं सर्वकर्मशून्यवं ज्ञानयोगेन निष्ठामिति यावत नाभने न पामोति नन्वेतमेव प्रत्राजिमोलोकमिच्छन्तः प्रत्रजन्तीति अनेः सर्वकर्मसंन्यासादेव ज्ञाननिष्टोपपत्तेः हानं कर्मभिरित्यताह न च संन्यसनादेव चित्तशुदिबिना कृतात् सिद्धिं ज्ञाननिहालक्षणां सम्बक फलपर्यवसायित्वेन नाधिगच्छति नैव प्रागोतीत्यर्थः कर्मजन्यां चित्तदिनन्तरेण सन्यासएव न संभवति यथाकथा वदोस्सुक्यमात्रेण कृतान न फलपर्यवसायीति भावः // 4 // // 38 // For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy