________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir 2513152515251525 ननु नाहं कचिदपि प्रतारयामि किं पुनस्त्वामतिषियं त्वं तु किं मे प्रतारणाचिन्ह पश्यसीति चेत् तत्राह तव वचनं व्यामिश्र न भवेत्येवर ममत्वेकाधिकारिकत्वभिन्नाधिकारिकत्वसन्देहाच्यानि सीमित्र ते यशाक्यं मां पति ज्ञान कान ठाइयप्रतिपादकं तेन वाक्येन त्वं मे मम मन्दबुद्धवीक्यतात्पर्यापरिज्ञानाद्धिमन्तःकरण मोहयसीव भ्रान्त्या योजयसीव परमकारुणिकत्वात्वं न मोहयस्येव मम तु स्वाशयदोषान्मोहोभवतीतीवशद्वार्थः एकाधिकारिखे विरुद्धयोः समुच्चयानुपपत्तेरेकार्थवाभावेन च विकल्पानुपपत्तेः प्रागुक्तर्यद्याधिकारिभेदं मन्यसे नदेकं मां प्रति विरुद्धयोन्टियोपदेशायोगान् तत ज्ञानं वा कर्म वा एकमेशाधिकार मे निश्चित्य वद येनाधिकारनि-1 श्चयपुरःसरमुक्तेन खया मया चानाटितेन ज्ञानेन कर्मणा चैकेन श्रेयोमोक्षमहमाश्यां प्राप्त योग्यः स्यां एवं ज्ञानकर्मनिष्टयोरेकाधिकारि-1 त्वे विकल्पसमुचययोरसंभवादधिकारिभेदज्ञानायार्जुनस्य प्रभइति स्थितं इहेतरेषां कुमतं समस्तं श्रुतिस्मान्यिायवलाविरस्तं पुनः पुन | व्याभिश्रेणेव वाक्येन वुदि मोहयसीव मे॥ तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम् // 2 // ॥श्रीभगवानुवाच // लोकेऽस्मिन् द्विविधा निटा पुरा प्रोक्ता मयाऽनघ॥ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनाम् // 3 // र्भाष्यकृतानियत्नादतोन तत्कमहं प्रवृत्तः 'भाष्यकारमतसारदर्शिना ग्रन्थमात्रमिह योज्यते मया आशयोभगवतः प्रकाश्यते केवलं स्ववचसोविशुद्धये // 2 // एवमधिकारिभेदेऽर्जुनेन पृटे तदनुरूपं पतिवचनं अस्मिन्नाधिकारित्वाभिमते लोके शुद्धाशुद्धान्तःकरणभेदेन दिविधे जने दिविधा द्विप्रकारा निठा स्थितिः ज्ञानपरता कर्मपरता च पुरा पूर्वाध्याये मया तवात्यन्तहितकारिणा पोका प्रकर्षण स्पष्टत्वलक्षणेनोक्ता | तथा चाधिकाथस्यशया माग्लासीरिति भावः हेअनघ अपापेति सम्बोधय[पदेशयोग्यतामजुनस्य सूचयति एकै निष्ठा साध्यसाधनावस्थाभेदेन दिप्रकारा नतु दे एव स्वतन्त्रे नि हति कथयितुं नित्येकवचनं तथा च वक्ष्यति एक सांड्यंत्र योग च यः पश्यति सपश्यतीति तामेव निष्ठां दैविध्येन दर्शयति सङ्ख्या सम्यगात्मबुद्धिस्तां प्राप्तवतां ब्रह्मचर्यादेवकृतसंन्यासानां वेदान्तविज्ञानसुनिश्चितार्थानां ज्ञानभूमिमारूडा 5 199% 2 For Private and Personal Use Only