________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. / धानात् यावानर्थउदपाने इत्यत्र च ज्ञानफले सर्वकर्मफलान्तर्भावस्यदर्शितत्वात् स्थितप्रज्ञलक्षणमुक्त्वा च एषा ब्राह्मी स्थितिः पार्थति सप्रशंसं ज्ञानकलोपसंहारात् या निशा सर्वभूतानामित्यादौ ज्ञानिनाईतदर्शनाभावेन कर्मानुष्टानासंभवस्य चोक्तत्वात् अविद्यानिवृत्तिलक्षणे मोक्षफले ज्ञानमात्रस्यैव लोकानुसारेण साधनत्वकल्पनात् 'नमेव विदित्वातिमृत्युभोत नान्यः पन्थाविद्यतेऽयनायेति श्रुतेश्च ननु तर्हि तेजस्तिमिरयोरिव विरोधिनोआन कर्मणोः समुद्ययासंभवाद्भिन्नाधिकारकत्वमेवास्तु सत्यमेवं संभवति एकमर्जुनं प्रति तुभयोपदेशोन युक्तः न हि कर्माधिकारिणति ज्ञाननिष्टोपटुमुचिता न वा ज्ञानाधिकारिणप्रति कर्मनिटा एकमेव प्रतिधिकल्पेनोभयोपदेशइति चेन्न उत्कृष्टनिकृष्टयोर्वकल्पानुपपत्तेः अविद्यानिवृत्त्युपलाक्षतात्मस्वरूपे मोक्षे तारतम्यासंभवाच तस्माज्ज्ञानकर्मनिष्ठयोभिन्नाधिकारिकत्वे // 37 // RE55262525555 // अर्जुनउवाच // ज्यायसी चेत्कर्मणस्ते मता वुद्धिर्जनार्दन // तकि कर्मणि घोरे मां नियोजयसि केशव // 1 // एक प्रत्युपदेश योगाडेकाधिकारिकत्वे च विरुद्धयोः समुच्चयासंभवान् कर्मापेक्षया ज्ञानप्राशस्त्यानुपपत्तेश्च विकल्पाभ्युपगमे बोत्कृटमनायाससाध्यं ज्ञानं विहाय निकृष्टमने कायासबहुलं कर्मानुटानुमयोग्यामति मत्वा पर्या कुलीभूताद्धिः हे जनार्दन सबैजनैर्यते याच्यते स्वाभिलपितसिद्ध्याति वं तथाभूतोत्रयापि श्रेयोनिश्चयार्य याच्यसइति नैवानुचितामिति संबोधनाभिप्रायः कर्मणोनिष्कामादपि बुद्धिरात्मतत्त्वविषया ज्यायसी प्रशलतरा चेद्यदि ते तव मता तत्तदा किं कर्मणि चोरे दिसायने कायासबहुले मामतिभक्तं नियोजयसि कर्मण्येवाधिकारस्तइत्यादिना विशेषेण प्रेरयास हे केशव सर्वेश्वर सर्वेश्वरस्य सर्वेठदायिनस्तव मां भक्त शिष्यस्तेहं शाधिमामित्यादिना बदेकशरणतयोपसन्न प्रति प्रतारणा नोधितत्याभत्रायः // 1 // // 37 // For Private and Personal Use Only