________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir // श्रीकृष्णाय परमात्मने गीतामृतदात्रे नमः // एवं तावत्लयमेनाध्यायेनोपोहातितोहितीपेना पायेन कृस्नः शात्रार्थः सूत्रितः तथा हि आदौ निष्कामकर्मनिष्टा ततोन्तःकरणशुद्धिः ततः शमदनादिसाधनपुरस्सरः सर्वकर्मसंन्यासः ततोपेदान्तवाक्यविचारसहिता भगवन. किनिष्ठा ततस्तत्वज्ञाननिष्टा तस्याः फलं च त्रिगुणात्मकाविद्यानिवृत्त्या जीवन्मुक्तिः प्रारब्धकर्मफलभोगपर्यन्तं तदन्ते च विदेहमुक्तिः जीवन्मुक्तिदशायां च परमपुरुषार्थालम्बनेन परवैराग्यप्राप्तिः दैवसंपदाख्या च शुभवासना तदुपकारिण्यादेया आसुरसंपदाख्या वशुभवासना तदिरोधिनी हेया देवसंपदोसाधारणं कारणं सात्विकी श्रद्धा आसुरसंपदस्तु राजसी तामसीचति हेयोपादेय विभागेन कृत्लशास्त्रार्थपरिसमाप्तिः तत्र योगस्थः कुरु कर्माणीत्यादिना सूत्रिता सत्त्वशुद्धिसाधनभूता निष्कामकर्मनिष्ठा सामान्य विशेषरूपेण तृतीयचतुर्थाभ्यां प्रपञ्च्यते ततः शुद्धान्तःकरणस्य शमदमादिसाधनसंपत्तिपुरस्सरा विहाय कामान्यः सर्वानित्यादिना सूत्रिता सर्वकर्मसंन्यासनिटा संक्षेपविस्तररूपेग पंचमषाभ्यां एतावता च त्वम्पदार्थोपि निरूपितः तनोवेदान्तवास्यविचारसहिता युक्तआसीनमत्परइत्यादिना सूषिताने का कारा भगवझकिनिष्टाध्यायपट्केन प्रतिपाद्यते तावता च तत्पदापि निरूपितः प्रत्यध्यायं चावान्तरसङ्गानिमवान्तरणयोजनभेदं च तत्र तत्र प्रदर्शयिष्यामः ततस्तत्वंपदार्थक्यज्ञानरूपा वेदाविनाशिनं नित्यमित्यादिना सत्रिता तत्वज्ञाननिटा त्रयोदशे प्रकृतिपुरुषश्विकद्वारा प्रपञ्चितज्ञाननिष्ठायाश्च फलं त्रैगुण्यविषयावेदानित्रै गुण्योभवार्जुनेत्यादिना हात्रितं त्रैगुण्यनिवृत्तिश्चतुर्दशे | सैव जीवन्मुकिरिति गुणातीतलक्षणकयनेन प्रपञ्चिता तदा गन्तासि निर्वदमित्यादिना सूत्रिता परमवैराग्यनिटा संसारवक्षच्छेदारेण | पञ्चदशे दुःखेधनुदिनमनाइत्यादिना स्थितप्रज्ञलक्षणेन सूत्रिता परवैराग्योपकारिणी दैवी संपदादेया यामिमां पुष्पितां वाचमित्यादिना सू-1 सविता तद्विरोधिन्यासुरी सम्पच हेया पोडशे दैवसंपदोसाधारणं कारणं च साविकी श्रद्धा निईन्दोनित्यसत्वस्थ इत्यादिना सूविता तहिरो धपरिहारेण सप्तदशे एवं सफला ज्ञाननिष्टा अध्यायपञ्चकेन प्रतिपादिता अष्टादशेन च पूर्वोक्तसर्वोपसंहारइति कृत्स्नगीतार्थसङ्गतिः नत्र पूर्वाध्याये साङ्मयबुद्धिमाश्रित्य ज्ञाननिष्ठा भगवतोक्का एषा तेभिहिता सांपये बुद्धिरिति तथा योगबुद्धिमाश्रित्य कर्मनिष्ठोक्ता योगेविमां शाण्वित्यारभ्य कर्मण्येवाधिकारस्ते मा ते सङ्गोस्वकर्मणीत्यन्तेन न चानयोनिश्योरधिकारिभेदः स्पष्टमुपदिष्टोभगवता नचैकाधिकारिकत्वमेवोभयोः समुच्चयस्य विवक्षितत्वादिति वाच्यं दूरेण ह्यवरं कर्म बुद्धियोगाद्धनञ्जयेति कर्मनिटायाः बुद्धिनिष्ठापेक्षया निकृष्टत्वाभि- For Private and Personal Use Only