SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir र्जितःसन् यः पुमान् चरति प्रारब्धकर्मवशेन भोगान् भुङ्क्ते यादृच्छिकतया यत्र कापि गच्छनीति वा सएवंभतः स्थितप्रज्ञः शान्तिं सर्व| संसारदुःखोपरमलक्षणामविद्यातत्कार्यनिवृत्तिमाधिगच्छति ज्ञानबलेन पामोति तदेतदीदृशं व्रजनं स्थितप्रज्ञस्येति चतुर्थप्रश्नस्योत्तरं परिसमाप्तम् // 71 // तदेवं चतुर्णा प्रश्नानामुत्तरव्याजेन सर्वाणि स्थितप्रज्ञलक्षणानि मुमुक्षुकर्तव्यतया कथितानि संप्रति कर्मयोगफलभतां साइल्यनिनिष्ठां फलेन स्तुवन्नुपसंहरति एषा स्थितप्रज्ञलक्षगव्याजेन कथिता एषा भिहिता साये बुद्धिरिति व प्रागुक्ता स्थितिनिष्ठा सर्वकर्मसंन्यासपूर्वकपरमात्मज्ञानलक्षणा ब्राह्मी ब्रह्मविषया हे पार्थ एनां स्थिति प्राप्य यः कश्चिदपि पुनर्न विमुह्यति न हि ज्ञानवाधितस्याज्ञानस्य पुनः एपा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति // स्थित्वाऽस्यामन्तकालेपि ब्रह्म निर्वाणमृच्छति // 72 // इति श्रीमद्भगवद्गीतातूपनिषत्सुब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुन // संवादे साङ्ख्ययोगोनाम द्वितीयोध्यायः // 2 // संभवोस्ति अनादित्वेनोत्पत्त्यसंभवात् अस्यां स्थितौ अन्तकालपि अन्त्येपि वयसि स्थित्वा ब्रह्मनिर्वाणं ब्रह्मणि निर्वाणं निति ब्रह्मरूपं निर्वाणमिति वा ऋच्छति गच्छत्यभेदेन किमु वक्तव्यं योब्रह्मचर्यादेव संन्यस्य यावज्जीवमस्यां ब्राहयां स्थिताववतिष्ठते सब्रह्मनिर्वाणमच्छतीत्यपि शब्दार्थः // 72 // ज्ञानं तत्साधनं कर्म सत्त्वशुद्धिश्च तत्फलं / तत्कलं ज्ञाननिष्ठैवेत्यध्यायस्मिन्प्रकीर्तितम् // इतिश्रीमत्परमहंसपरिव्राजकाचार्यश्रीविश्वेश्वरसरस्वतीयपादशिष्यमधुसूदनसरस्वतीविरचितायां श्रीमद्भगवद्गीतागूढार्थदीपिकायां सर्वगीतार्थसूत्रणं नाम द्वितीयोऽध्यायः // 2 // 的的的的的的的的的长铁路民的 (DI OCDA For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy