________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir मुकिमविरेण तदव्यवधानवाधिगच्छनि लभते ययाहि दीपः स्वोत्तिमात्रेणेवान्धकारानि तिं करोति ननु कवित्सहकारिंगमपेक्षते नथा जान मापे स्त्रोत्पत्तिमात्रेणैवाज्ञाननितिं करोनि नन किंचित्प्रसत्यानाादकमपेक्षतइति भावः // 32 // अत्र च संशयोन कर्तव्यः कस्मात् अज्ञोऽनधीतशास्त्रत्वेनात्मज्ञानशून्यः गुरुर्वेदान्तवाक्यार्थे इदमेवं न भवत्येवेति विपर्ययरूपा नास्तिक्यबुद्धिश्रद्वा तद्वानश्रदधानः इदमेवं भवति नवेति सर्वत्र संशयाक्रान्तचित्तः संशयात्मा विनश्यति स्वार्थासृष्टोभवति अज्ञश्चाश्रद्दधानश्च बिनदयनीति संशयात्मापेक्षया न्यूनत्वकथनार्थ चकाराभ्यां तयोः प्रयोगः उक्तः कुतः संशयात्मा हि सर्वतः पापीयान् यतोनायं मनुष्यलोकोस्ति वित्तार्जनाद्यभावात् न परलोकः स्वर्गमोक्षादिः धर्मज्ञानाद्यभावान् न सुखं भोजनादिक संशयात्मनः सर्वत्र सन्देहाक्रा अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति॥नायं लोकोस्ति न परोन सुखं संशयात्मनः॥४०॥ योगसंन्यस्तकर्माणं ज्ञानसंछिन्नसंशयम्॥आत्मवन्तं न कर्माणि निवघ्नन्ति धनंजय // 41 // 1525152515251525154505654545052525 न्तात्तस्य अज्ञस्याश्रइधानस्य च परोलोकोनाति मनुष्यलोके भोजनादिनुखं च वर्तते संशयात्मा तु त्रितयहीनत्वेन सर्वतः पापीयानित्यर्थः // 40 // एनादृशस्य सर्वानर्थ मलस्य संशयस्य निराकर गायात्मानिश्रयमुपाय वदन्नध्यायदयो का पूर्वापरभूमिकाभेदेन कर्मज्ञानमयी विविधां ब्रह्मनिष्टामुपसंहरति योगेन भगवदाराधनलक्षणसमत्ववाद्धरूपेण सैन्यस्तानि भगवति समर्पितानि कमाणि येन यहा परमार्थदर्शनलक्षणेन योगेन सन्यस्तानि त्यक्तानि कर्माणि येन त योगसंन्यस्तकर्माण संशये सति कथं योगसंन्यस्त कर्मचमतआह ज्ञानसंच्छिन्नसंशयं ज्ञानेनात्मनिश्चयलक्षणेन छिनः संशयोयेन नं विषयपरवशवरूपप्रमादे सति कुनोज्ञानोत्पत्तिरित्यतआह आत्मवन्तं अप्रमादिनं सर्वदा सावधानं एतादृशमप्रमादिखेन ज्ञानवन्नं ज्ञानसंछिन्नसंशयत्वेन योगसंन्यस्तकर्माणं कर्माणि लोकसंग्रहार्थानि वृथाचेष्टारूपाणि वा न निबदन्ति अनिष्टाने मिश्रं वा शरीरं नारभन्ते हे धनंजय // 11 // For Private and Personal Use Only