________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यज्ञेन्तःकरणशुख यभावपि फलोत्पादकमपूर्वमस्ति यथाशास्त्रमनुष्टानान् तामसे स्वयथाशास्त्रानुष्ठानान किमप्यपूर्वमस्तीत्यनिशयः // 13 // क्रमप्राप्तरय तपसः सात्त्विकादिभेदं कथयिन शारीरपाचिकमानसभेन तस्य विध्यमाह त्रिभिः देवाब्रह्मविष्णुशिवसूर्याग्निदुर्गादयः द्विजाः द्विजातयोब्राह्मणाः गुरवः पितृमात्राचार्यादयः प्राज्ञाः पण्डिताविदितवेदित दुपकरणार्थाः तेषां पूजनं प्रणामशुश्रूषादि यथाशास्त्र शौचं मुज्जलाभ्यां शरीरशोधन आर्जयमकौटिल्यं भावशुद्धिशदेन मानसे तपसि वक्ष्याते शारीर वार्जवं विहितप्रतिषिद्धयोरेकरूपप्रवत्तिनिवृत्तिशालित्वं ब्रह्मवयं निषिदमैथुननिवृत्तिः अहिंसा अशास्त्रप्राणिपीडनाभावः चकारादस्तेयापरियहावापि शारीरं शरीरप्रधानैः कत्रादिभिः साध्यं न तु योपलेन शरीरेण पञ्चैते तस्य हेत वहाते हि वक्ष्यति इत्थं शा रररररररर देवद्विजगुरुप्राज्ञजन शौचमार्जवम् // ब्रह्मचर्यमहिंसा च शारीरं तपउच्यते // 11 // अबुद्धेगकर वाक्यं सत्यं प्रियहितं च यत् // स्वाध्यायाभ्यसनं चैव वाङ्मयं तपउच्यते // 55 // मनः प्रसादः सौम्यत्वं मौनमात्मविनिग्रहः // भावसंशुद्धिरित्येतत्तपोमानसमु. च्यते // 16 // रोरं तप उच्यते // 14 // अनुगकरं न कस्यचिःखकरं सत्यं प्रमाण मूलमबाधितार्य प्रियं श्रोतुस्तकालश्रुतिसुखं हितं परिणामे सुखकर चकारोविशेषणानां समुच्चयायः अनुढ़ेगकरत्वादिविशेषणचतुष्टयेन विशिष्टं नत्वेकेनापि विशेषणेन न्यून यदाक्यं यथा शान्तोभव वत्स स्वाध्यायं योग चानुनिष्ठ तथा ते श्रेयोभविष्यतीत्यादि तदाऽयं वाचिकं तपः शारीरवत् स्वाध्यायाभ्यसनं च यथाविधिवेदाभ्यासच वाइयं तपउच्यते एवकारः पाक विशेषणसमुच्चयावधारणे व्याख्यानः // 15 // मनसः प्रसादः स्वच्छता विषयचिन्ताव्याकुलत्वराहित्य सौम्यत्वं सौमनस्यं सर्वलोकहितैषित्वं प्रतिषिद्धाचिन्तनं च मौनं भुनिभावएकागतयात्मचिन्तनं निदिध्यासनाख्यं वासंयमहेतुर्मन:संयमोमीनमिति भाष्यं आत्मधिनियहआत्मनोमनसोविशेषेण सर्ववृत्तिनिग्रहोनिरोधः समाधिरसंप्रज्ञातः भावस्य वृदयस्य शुद्धिः काम For Private and Personal Use Only