SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir गी. म. इत्यतिशयः // 10 // इदानीं क्रमप्राप्त त्रिविध यज्ञनाह त्रिभिः अग्निहोत्रदर्शपर्णमासचातुर्मास्यपशुबन्धज्योतिष्टो मादियज्ञोधिविधः काम्पोनित्यथ फलानिश्चयेन चोद्वितः काम्यः सर्वाङ्गपतंहारेणैव मुख्य कल्पेनानुष्ठेयः फलसंयोगं सविना जीवनादिनिमित्तसंयोगेन चोदितः सर्वापसंदारातंभो प्रानानेध्यायुपादाने नामुख्यफल्मेनाप्यनुष्ठेयोनित्यः तत्र सर्वाङ्गोपसं हारासंभोऽपि प्रतिनिधिमुपादायावश्यं यष्टव्यमेव प्रत्यवायपरिहारायावश्यकजीवनादिनिमित्तेन चोदितत्वाते मनः स|माधाय निश्चित्य अफलाकातिभिरन्तःकरणशुद्धयां यतया काम्यमयोगविमुखावधिदष्टोयथाशास्त्र निश्चितोयोयज्ञहज्यतेऽनुटीयते सयथा शास्त्रमन्तःकरणशुद्धयर्थमनुष्ठीयमानोनित्यप्रयोगः सात्त्विकोज्ञेयः // 11 // फलं काम्यं स्वर्गादि अभिस अफलाकाङ्गिभिर्यज्ञोविधिदृष्टोयइज्यते // यष्टव्यमेवेति मनः समाधाय ससात्त्विकः // 11 // अभिसंधाय तु फलं दम्नार्थमपि चैव यत् // इज्यते भरतश्रेष्ठ तं यज्ञं विहि राजसम् // 12 // विधिहीनम तृष्टान्नं मन्त्रहीन मदक्षिणम् // श्रद्धाविरहितं यज्ञं तामसं परिचक्षते // 13 // धाय उहिश्य न स्वन्तःकरणशुद्धि नित्यपयोगवैलक्षण्यमूचनार्थः दम्भोलोके धार्मिकत्वख्यापनं तदर्थमपि नैवेति विकल्पसमुच्चयाभ्यां त्रैविध्यमूचनार्थी पारलौकिकं फलमभिसंधायैवादम्भार्थत्वेऽपि पारलौकिकफलानभिसंधाने दम्भार्थमेवेति विकल्पेन दो पक्षो पारलौकिकफलार्थमध्यौहे कलौकिकदम्भार्थमपीति समुच्चयेनैकः पक्षः एवं दृष्टादृष्ट कलाभिसन्धिनानःकरणशुद्धिमनुद्दिश्य यदिज्यते यथाशास्त्रं योयज्ञोनुठीयते तं यज्ञं राजसं विद्धि हानाय हे भरतश्रेष्टेति योग्यत्वसूचनम् // 12 // यथाशास्त्रबोधितविपरीतं अन्नदानहीनं | स्वरतोवर्णतच मन्त्रहीन यथोक्तदक्षिणाहीन ऋत्विद्वेषादिना श्रद्धारहितं तामसं यज्ञं परिचक्षते शिष्टाः विधिहीनत्वाग्रेकैकविशंपणः पञ्चविधः सर्वविशेषणसमुच्चयेन चैकविधइति षट् द्वित्रिचतुर्विशेषणसमुचयेन च बहवोभेदास्तामसयज्ञस्य ज्ञेयाः राजसे 173 For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy