________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir त्यर्थः // 8 // अतिशमः कटादिशु सनस्वी योजनीयः कटुस्तिकः कटुरसस्यतीक्ष्णशब्देनोकत्वात् तत्रातिकटर्निम्बादिः |अत्यम्लातिलवणात्युष्णाः प्रसिद्धाः अनितीयोमरीचाहिः अतिरक्षः स्नेडशून्यः कङ्गको मादिः अतिविदाही सन्तापकोराजिकादिः दुखं तात्कालिकी पीडां शोक पवादावि दौर्मनस्यं आमयं रोगं च धातुवैषम्यद्वारा प्रदतीति तथाविधाआहाराराजसस्येष्टाः एतैलि.राजसाज्ञेयाः साचिकैचैनउपेक्षणीयाइत्यर्थः // 9 // यातयाममप्र निर्यस्य गतरसपदेनोक्तत्वादितिभाष्यं गतरसं विरसतां प्राप्न शुष्क यातयामं पकंसत्महरादिव्यवहितमोदनादि शैत्यंप्राप्तं गतरसमुद्भुतसारं मयितदुग्धादीत्यन्ये पूनि दुर्गन्धं पर्युषितं पक्कंसद्राव्यन्तरितं चेतसः तत्कालोन्मादकरं धत्तुरादिसमुच्चीयते यदतिप्रसिद्ध दुष्टत्वेन कट्वाललवणात्युष्णतीक्ष्णरूक्षविदाहिनः // आहाराराजसस्येष्टादुःखशोकामयप्रदाः॥९॥ यातयामं गतरसं पृति पर्युषितं च यत् // उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम् // 10 // 15252525152625254505666 उच्छिष्टं भुक्तावशिष्टं अमेध्यं अयज्ञाहमशुचि मांसादि अपि चेति वैद्यकशास्त्रोक्तमपथ्यं समुच्चीयते एतादृशं यद्भोजनं भोज्यं तत्तामसस्य प्रियं सात्त्विकैरतिदुरादुपेक्षणीयमित्यर्थः एतादृशभोजनस्य दुःख शोकामयप्रदत्वमतिप्रसिद्धमिति कण्ठतोनोक्तं अत्र च क्रमेण रस्यादिवर्गः सात्त्विकः कहादिवर्गोराजसः यातयामादिवर्गस्तामसइत्युक्तमाहारवर्गत्रयं तत्र सात्त्विकवर्गविरोधित्वमितरवर्गहये द्रष्टव्यं तथा ह्यतिकटुत्वादिरस्यत्वविरोधि तादृशस्यानास्वाद्यत्वात् रक्षवं स्निग्धत्वविरोधि तीक्ष्णत्वविदाहित्वे धातुपोषणविरोधित्वास्थिरत्वविरोधिनि अत्युष्णत्वादिकं त्दृद्यत्वविरोधि मयप्रदत्वमायुःसत्वबलारोग्यविधि दुःखशोकप्रदत्वं सुखप्रीतिविरोधि एवं सात्त्विकवर्गविरोधित्वं राजसवमें स्पष्ट तथा तामसवर्गेऽपि गतरसत्वयातयामवपर्युषितत्वानि यथासंभव रस्यत्वस्निग्धत्वस्थिरत्वविरोधीनि पूतित्वोच्छिष्टत्वामेध्यत्वानि वृद्यत्वविरोधीनि आयुः सत्त्वादिविरोधित्वं तु स्पष्टमेव राजसवर्गे दृष्टविरोधमा तामसवर्गे तु दृष्टादृष्टविरोध For Private and Personal Use Only