________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. भ. // 17 // क्रोधलोभादिमलनिवत्तिः पुनरशुद्भयुत्पादराहित्येन सम्यक्त्वेन विशिष्टा सा भावशुद्धिः परैःतह व्यवहारकाले मायाराहित्यं सेति भाष्य इत्येतत् एवं प्रकार तपोमानसं उच्यते // 16 // शारीरवाचिकमानसभेदेन त्रिविधस्योक्तस्य तपसः सात्त्विकादिभेदेन त्रैविध्यमिदानी दर्शयति त्रिभिः तत्पूर्वोक्तं त्रिविध शारीरं वाचिक मानसंच तपः अद्धया आस्तिक्यबुद्ध्या परया प्रकृष्टया अप्रामाण्यशङ्काकलङ्कशून्यया फलाभिसन्धिशन्यैर्युक्तः समाहितैः सिद्ध्यसिद्धयोनिर्विकारैर्नरैरधिकारिभिस्तप्तमनुष्ठितं सात्त्विकं परिचक्षते शिष्टाः // 17 // सत्कारः साधुरयं तपस्वी ब्राह्मणइत्येवमविवेकिभिः क्रियमाणा स्तुतिः मानः प्रत्युत्थानाभिवादनादिः पना पादप्रक्षालनार्चनधनदानादिः -55-55555 श्रद्धया परया तप्तं तपस्तत्रिविधं नरैः // आफलाकाटिभिर्युक्तः सात्त्विकं परिचक्षते // 17 // सत्कारमानपूजार्थ तपोदम्भेन चैव यत् // क्रियते तदिह प्रोक्तं राजसं चलमध्भुवम् // 18 // मूढयाहेणात्मनोयत्पीडया क्रियते तपः // परस्योत्सादनार्थ वा तत्तामसमुदारदृतम् // 19 // दानव्यमिति यद्दानं दीयतेऽनुपकारिणे // देशे काले च पात्रे च तदानं सात्त्विकं स्मृतम् // 20 // तदर्थ दम्भेनैव च केवलं धर्मध्वजिवेनैव च न त्वास्तिक्यबुध्या यत्तपः क्रियते तद्राजसं प्रोकं शिटैः इह अस्मिन्नेव लोके / फलदं न पारलौकिक चलमत्यल्प कालस्थायिफलं अध्रुवं फलजनकतानियमशून्यम् // 18 // मूढग्राहेण अविवेकातिशयकृतेन दुराग्रहेण आत्मनोदेहेन्द्रियसंघातस्य पीडया यत्तपः क्रियते परस्योत्सादनार्थ वा अन्यस्य विनाशार्थमभिचाररूपं वा तत्तामसमुदात्दृतं शिटैः // 19 // इदानीं क्रमप्रामस्य दानस्य त्रैविध्यं दर्शयति त्रिभिः दातव्यमेव शास्त्रचोदनावशादित्येवं निश्चयेन न तु फलाभिसन्धिना यशानं तुलापुरुषादि दीयते अनुपकारिणे प्रत्युपकाराजन काय देशे पुण्ये कुरुक्षेत्रादौ काले च पुण्ये सूर्योपरागादौ पात्रे चेति चतुर्थ्यर्थे सप्तमी कीदृशायानुपकारिणे दीयते पात्राय च विद्यातपोयुक्ताय पात्रे रक्षकायेति वा विद्यातपे.भ्यामात्मनो दातुश्च पालनक्षमएव 252515251525055 // 176 For Private and Personal Use Only