________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir हारः यस्माद्धर्मामतमिदं श्रद्धयानुतिष्ठन् भगवतीविष्णोः परमेश्वरस्यातीय पियोभवति तस्मादिदं ज्ञानवतः स्वभावासद्धत या लक्षणमपि मुमुक्षुणात्मतत्त्वजिज्ञासुनात्मज्ञानोपायत्वेन यत्नादनुठेयं विष्णोः परमं पदं निपनियुणेति वाक्यार्थः तदेवं सोपाधिब्रह्माभिध्यानपरि इति श्रीमद्भगवद्गीताबूपनिषत्सुब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे भक्तियोगोनाम द्वादशोऽध्यायः // 12 // पाकाभिरपाधिकं ब्रह्मानुसंदधानस्यादेतृत्वादिधर्माशिष्टस्य मुख्यस्याधिकारिणः श्रमणमन ननिदिध्यासनान्यावर्तयतोवेदान्तवाक्यार्थतत्त्वसाक्षात्कारसंभवात्सतोमुक्त्युपपत्तेर्मुक्तिहेवेदान्तमहावाक्यान्विययोग्यस्तत्पदार्थोऽनुसन्धयति मध्यमेन पन सिद्धम् // इतिश्री मद्भगवबीता गूढार्थदीपिकायर्या मधुसूदनसरस्वतीविरचितायामधिकारिभेदेन भक्तियोगविवरणनाम द्वादशोऽध्यायः // 12 // For Private and Personal Use Only