SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir किंव पूर्वस्येव प्रपञ्चः सङ्गविवजितः चेतनाचेतनसर्वविषयशोभनाध्यासरहितः सर्वथा हविषादशून्यइत्यर्थः स्पष्टमन्यत् // 18 // किंच निन्दादोषकयनं स्तुतिर्गुणकथनं ते दुःखसुखजनकतया तुल्ये यस्य सतथा मौनी संयतवाक् नतु शरीरयात्रानिहाय वाग्व्यापारोपेक्षितएव नित्याह संतुष्टोयेन केन चित् स्वप्रयलमन्दरेणैव बलवत्प्रारब्ध कर्मोपनीतेन शरीरास्थितिहेनुमात्रेणाशनादिना संतुष्टः निवृत्तस्पृहः किंच आनेकितो नियतनिवासरहितः स्थिरा परमार्थवस्तुविषया मतिर्यस्य सः स्थिरमतिः ईदृशीयोभक्तिमान् समे प्रियोनरः अत्र पुनःपुनर्भक्तरपादानं भक्तिरेवापवर्गस्य पुष्कलं कारणमिति दृढयितुम् // 19 // अष्टेत्यादिनाऽक्षरोपासकादीनां संन्यासिनां लक्षणभूतं स्वभावसिद्धं धर्म समः शत्रौ च मित्रे च तथा मानापमानयोः // शीतोष्ण सखदःखेष समः सङ्गविवर्जितः // 18 // तुल्यनिन्दास्तुतिौनी संतुष्टोयेन केन चित् // अनिकेतः स्थिरमतिर्भक्तिमान्मे | प्रियोनरः // 19 // येतु धामृतमिदं यथोक्तं पर्युपासते / / श्रदधानामत्परमाभक्तास्तेतीव मे प्रियाः // 20 // जातमुक्तं यथोक्तं वात्तिके 'उत्पमात्मावबोधस्य ह्यदेवत्वादयो गुणाः अयत्ननोभवन्त्येव न तु साधनरूपिणहनि। एतदेव च पुरा स्थितप्रज्ञलक्षणरूपेणाभिहितं तनिधर्मजानं प्रयत्नेन सम्पाद्यमानं मुमुक्षोर्मोक्षसाधनं भवतीति प्रतिपादयन्नुपसंहरति येतु संन्यासिनो. मुमुक्षवः धीमृतं धर्मरूपममृत अमृतत्वसाधनत्वान् अमृतबदास्वाद्यत्वाहा इदं यथोक्तं अबेष्टा सर्वभूतानामित्यादिना प्रदिपादितं |पयुपासतेऽनुनिष्टान्ति प्रयत्नेन अधानाः सन्तोमत्परमाः अहं भगवानक्षरात्मा वासुदेवएव परमः प्राप्तव्योनिरतिशयागतिर्येषां ते मत्परमाः भक्ताः मां निरुपाधिकं ब्रह्म भजमानास्तेनीव में प्रियाः प्रियोहि ज्ञानिनोत्यर्थमहं सच मम प्रियदति पूर्वसूचितस्यायमुपसं For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy