SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. 140 // मद्भक्तः शुद्धाक्षरब्रह्मवित् सने प्रियः सदात्मत्वात् // 14 // पुनस्तस्यैव विशेषणानि यस्मात्सर्वभूताभयदायिनः संन्यासिनोहेतोःहिजते न संतप्यते लोकोयःकश्चिदपि जनः तथा लोकान्निरपराधोहेजनैकवतान् खलजनानोहिजतेच यः अद्वैतदार्शत्वात् परमकारुणिकत्वेन क्षमाशीलत्वाच किंच हर्षः स्वस्य प्रियलाभे रोमाञ्चाश्रुपातादिहेतुरानन्दाभिव्यङजकश्चित्तवृत्तिविशेषः अमर्षः परोत्कर्षासहनरूपश्चित्तवृत्तिविशेषः भयं व्याघ्रादिदर्शनाधीनश्चित्तवृत्तिविशेषस्वासः उद्वेगः एकाकी कथं विजने सर्वपरिग्रहशून्योजीविष्यामीत्येवंविधोव्याकुलतारूपाधित्तवृत्तिविशेषस्तैहर्षामर्षभयोगैर्मुक्तोयः अद्वैतदर्शितया तदयोग्यत्वेन नैरेव स्वयं परित्यक्तोन तु तेषां त्यागाय स्वयं व्यापृतइति यावत् तेन मद्भक्तइत्यनुकृष्यते ईदृशोमद्भक्तोयः समे प्रियइति पूर्ववत् // 15 // किंच | | यस्मन्नोद्विजते लोकोलोकानोद्विजते च यः॥ हर्षामभयोद्वैगैर्मुक्तोयः सच मे प्रियः॥१५॥ अनपेक्षः शुचिर्दक्षउदासीनोगतव्यथः॥सर्वारम्भपरित्यागी योमद्भक्तः सप्रियः॥१६॥ योन त्दृष्यति न देष्टि न शोचतिन कामात // शुभाशुभपरित्यागी भक्तिमान् यःसमे प्रियः॥१७॥ निरपेक्षः सर्वेषु भोगोपकरणेषु यदृच्छोपनतिप्यपि निःस्पृहः शुचिर्बाह्याभ्यन्तरशौचसम्पन्नः दक्षः उपस्थितेषु ज्ञातव्येषु कर्तव्येषु च सद्यएव ज्ञातुं कर्तुं च समर्थः उदासीनः न कस्यचिन्मित्रादेः पक्षं भजते यः गतव्यथः परस्ताड्यमानस्यापि गता नोत्पन्ना व्यथा पाडा यस्य सः उत्पन्नायामपि व्यथायागपकर्तृत्व क्षमित्वं व्यथाकार गेषु सत्स्वप्यनुत्पन्नव्यथत्वं गतव्यथत्वमिति भेदः ऐहिकामुष्मिकफलानि सर्वाणि कर्माणि सर्वारम्भास्तान्परित्य तुं शीलं यस्य ससर्वारम्भपरित्यागी संन्यासी योमद्भक्तः समे प्रियः // 16 // किंच समदुःख सुखइत्येतद्विवृणोति योन दृष्यति इष्टप्राप्ती न द्वेष्टि अनिष्टप्राप्तौ न शोचति प्राप्नेष्टवियोगे नकाशति अप्रामेष्टसंयोगे सर्वारम्भपरित्यागीत्येतावृणोति शुभाशुभे सुखसाधनदुःखसाधने कर्मणी परित्यतुं शीलमस्येति शुभाशुभपरित्यागी भक्तिमान् यः समे प्रियः॥१७॥ 401 For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy