________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // श्रीकृष्णाय गीतामृतदुई नमः || "ध्यानाभ्यालयशीकृतेन मनसा ननिर्गणं निक्रिय ज्योतिः किंचन योगिनोपरि परं पश्यन्ति पश्यन्तु ते अस्माकं तु नदेव लोचनचमत्काराप भूयाचिरं कालिन्दीपलिने ज्या किमपि नदीलं तमोधावति प्रथममध्यमषट्कयोस्तत्वं पदार्थाबुक्कावनरस्तु षट्कोवाक्यार्थनिष्टः सम्यग्धीप्रधानोधुनाऽरभ्यते तत्र तपामहं समुद्धर्ता मत्षुप्तसारसागरावामीति प्रागुक्तं न चास्माज्ञानलक्षणान्मृत्योरात्मज्ञानं विनोदूरणं संभवति अनोपादृशेनात्मज्ञानेन मृत्यूसंसाराने वृत्तियन च तत्वजानेन युक्का अग्रेटवादिगणशालिनः संन्यासिनः प्राग्व्याख्यातास्तदात्मतत्त्वज्ञानं वक्तव्यं तच्चादितीयेन परमात्मना सह जीवस्याभेदमेव विषयीकरोति नदभ्रमहेनुकत्या सर्वानर्थस्य नत्र जीवानां संसारिगां प्रतिक्षेत्र भिनानामसंसारका परमात्मना कयमभेदः // श्रीभगवानुवाच // इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते // एतद्योवेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः // 1 // स्यादित्याशङ्कायां संसारस्य भिनखस्य चाविद्याकल्पितानात्मधर्मत्वान्न जीवस्य संसारित्वं भिन्नत्वं चेति वचनीयं तदर्थ देहे. न्द्रियान्तःकरणेभ्यः क्षेत्रभ्योविवेकेन क्षेत्रज्ञः पुरुषोजीवः प्रतिक्षेत्रमेकएव निर्विकार इति प्रतिपादनाय क्षेत्रक्षेत्रज्ञविवेकः क्रियतेस्मिन्नध्याये तब ये हे प्रकृती भम्यादिक्षेत्ररूपतया जीवरूपक्षेत्रज्ञनया चापरपरशदवाच्ये सनमाध्याय सूचिते तद्विवेकेन तवं निरूपयिष्यन् द इन्द्रियान्तःकरणसहितं भोगायननं शरीरं हेकौन्तेय क्षेत्रमित्यभिधीयते सस्यस्येवास्मिनसत्कर्मणः फलस्य निर्वृत्तेः एतद्योवेत्ति अहं ममेत्यभिमन्यते तं क्षेत्रज्ञमिति प्राहुः कृषीवलवत्तत्कलभोक्तृत्वात् तद्विदः क्षेत्रक्षेत्रज्ञयोर्विबेकविदः अत्र चाभिधीयतइति कर्मणिप्रयोगेण क्षेत्रस्य जडत्वात् कर्मवं क्षेत्रज्ञशव द्वितीयां विनैवेति शब्दमाहरन स्वप्रकाशत्वात्कर्मवाभावमभिपैति तवापि क्षेत्रं यःकश्चिदप्यभिधीयते न तत्र कर्नगनविशेषापेक्षा क्षेत्रमं तु कर्मत्रमन्तरेणैव विवेकिनएवाहुः स्थूलदृशामगोचरत्वादिति कथयितुं For Private and Personal Use Only