________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. // 112!! विलक्षणवचन व्यक्त्यैकत्र कर्तपदोपादानेन च निर्दिशति भगवान् // 1 // एवं देहेन्द्रियादिषिलक्षणं स्वप्रकाशं क्षेत्रज्ञमाभधाय तस्य परमार्थिक तत्त्वमसंसारि परमात्मनस्यमाह सर्यक्षेत्रेषु यएकः क्षेत्रज्ञस्वप्रकाशचैतन्यल्पोनित्याविभूव तमाविद्याथ्यारोपितकर्नवभोक्तत्वादिसंसारधर्म माविधकरूपपरित्यागेन मानीश्वरमसंसारिणमद्वितीयत्रमानन्दरूपं विद्धि जानीहि हेभारत एवं च क्षेत्र मायाकाल्पतं मिथ्या क्षेत्रज्ञश्च |परमार्थसन्यस्तमाधिष्ठानमिति क्षेत्रक्षेत्रज्ञयोर्यजतानं तदेव मोक्षसाधनधाज्ञानं अविद्याविरोधिप्रकाशरूपं मन मतं अन्यत्वज्ञानमेव तदविरोधित्वादित्याभिप्रायः अत्र जीवेश्वरथोराविद्यकोभेदः पारमायिकस्वभेदइत्यत्र युक्तयोभाष्यद्भिवागताः अस्माभिस्तु अन्थविस्तरभयात्यागेव बहुधोक्तवाच नोपन्यस्ताः // 2 // सङ्केपेणोक्तमर्थ विवरीतुमारभते तदिदं शरीरमिति प्रागुतंजडवर्गम क्षेत्रं यच स्वरूपेण 2515651565:5252515 क्षेत्रज्ञं चापि मां विद्धि सर्व क्षेत्रेषु भारत // क्षेत्रक्षेत्रज्ञयोनिं यत्तज्ज्ञानं मतं मम // 2 // तत्क्षेत्रं यच्च यादृक्च यहिकारि यतश्च यत् // सच योयत्प्रभावश्च तत्समासेन | मे श्रृणु // 3 // जडत्यपरिमिछलादिस्वगात्र यादव इच्छादिधर्मकै यहिकारि वैरिन्द्रियादिविकात यनच कारणान् यत्कार्यमुत्पद्यतइति शेषः अथवा यतः प्रकृतिपुरुषसंयोगानयति यदिति यैः स्थावरजङ्गमादिभेदनिमित्यर्थः अबानियमेन चकारप्रयोगान् सर्वसमुच्चयोद्रष्टव्यः सच क्षेत्रज्ञोयः स्वरूपतः स्वयकाशचैतन्यानन्दस्वभावः यत्नभावश्च ये प्रभावाउपाधिकृताः शकयोवस्य तत् क्षेत्रक्षेत्रज्ञयाथात्म्यं सर्वविशेषणविशिष्टं समासेन सङ्केपेण मे मम वचनारछणु श्रुत्वाऽवधारयेत्यर्थः // 3 // पिस्तरेणोकस्यायं सङ्केपइत्यपेक्षायां श्रोतृवृद्धिप्ररोचनार्थ |स्नु पनाह ऋषिभिर्वसिटादिभिर्योगशाखेतु धारणाध्यानविषयत्वेन बहुधा गीतं निरूपित एनेन धर्मशास्त्रप्रतिपाद्यत्वमुक्तं विविधैर्नित्यनैमितिककाम्यकर्मादिविषयैः छन्दोभिगादिमन्त्राह्मणैश्च पृथग्विकतोगीतं एतेन कर्मकाण्डप्रतिपाद्यत्वनुक्तं ब्रह्मसूत्रपदैव ब्रह्म 2515251 For Private and Personal Use Only