SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir आसते तिष्ठान्ति वा तेषां मय्यावेशितचेतसां मयि यथोके आवेशितमेकायतया प्रवेशि चेतोयम्लेषामहं सततोपासितोभगवान् मृत्यु संसारसागरान् मृत्युयुक्तीयः संसारः मिथ्याज्ञानसत्कार्यप्रपञ्चः सएव सागरइव दुरुत्तरस्तस्मात् समुद्धर्ता सम्यगनायासेन उदू सर्वबाधावधिभूते शुद्धे ब्रह्मणि धर्ना धारायेता ज्ञानावष्टम्भदानेन भवामि न चिरात् क्षिप्रमेव तस्मिन्नेत्र जन्मनि हेपार्थेति संबोधनमाश्रासार्थम् // 6 // 7 // तदेवमियत्ताप्रबन्धन सगुणोपासनां स्तुत्वेदानी साधनातिरेकं विधत्ते मय्येव सगुणे ब्रह्मणि मनः सङ्कल्पविकल्पात्मकमाधत्स्व स्थापय सर्वामनोवृत्तीमद्विषयाएव कुरु एवकारानुषड्नेन मय्येव बुद्धिं मझ्यवसायलक्षणां निवेशय सर्वाबुद्धिवृत्तीमद्विषयाएव कुरु विषयान्तरपरित्यागेन सर्वदा मां चिन्तयेत्यर्थः ततः किं स्यादित्यतआह निवसिष्यसि मय्येव मनआधत्स्व मयि बुद्धिं निवेशय ॥निवसिष्यसि मय्येव अतर्ध्व न संशयः॥८॥ अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् // अभ्यासयोगेन ततोमामिच्छासुं धनजय // 9 // 2525152515251525152515251525152505154505 निवत्स्यसि लग्धज्ञानः सन्महात्मना मय्येव शुद्धे ब्रह्मण्येव अतऊर्य एतदेहान्ते न संशयः नात्र प्रतिवन्धशका कर्तव्येत्यर्थः एव अतऊर्ध्वमित्यत्र सन्ध्यभावः श्लोकपुरणार्थः॥ 8 // इदानीं सगुणब्रह्मध्यानाशक्तानामशक्तितारतम्येन प्रथमं प्रतिमादौ बाह्ये भगवद्धयानाभ्यासस्तदशक्ती भागवतधर्मानुष्टानं नदशक्ती सर्वकर्मफलत्यागइति त्रीणि साधनानि त्रिभिः श्लोकैविधत्ते अथ पक्षान्तरे स्थिरं यथास्यात्तथा चित्तं समाधातुं स्थापयितुं मयि न शक्नोषि चेत्ततएकस्मिन् प्रतिमादावालम्बने सर्वतः समात्नृत्य चेतसः पुनः पुनः स्थापनमभ्यासस्तत्पूर्वकोयोगः समाधिस्तेनाभ्यासयोगेन मामामुमिच्छ यतस्त्र हेधनञ्जय बहून शत्रून जित्वा धनमादृतवानसि राजस्थाद्यर्थनेक मनः शत्रु जित्वा तत्त्वज्ञानधन नाहरिष्यसीति न तवाश्वर्यामति संबोधनार्थः // 9 // मत्पीणनार्थं कर्म For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy