SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. !! 139 // मकर्म श्रवणकीर्तनादिभागवतधर्मस्तत्परमस्तदेकनिष्टोभव अभ्यासासामर्थे मदर्थ भागवतधर्मसंज्ञकानि कर्माग्यपि कुर्यन सिद्धिं ब्रह्म|भावक्षणां सत्त्वशुद्धिज्ञानोत्पत्तिद्वारेणावाप्स्यसि // 10 // अथ बहिर्विषयाकृष्टचेतस्त्वादेतन्मत्कर्मपरत्वमपि नसक्रागिनोपयोग मदेकशरणत्वमाश्रितः मयि सर्वकर्मसमर्पणं मद्योगस्तं वाश्रितः सन् यतात्मवान् यतः संयतसन्द्रियःआत्मवान् विवेकी च सन् सर्व ककलत्यागं कुरु फलाभिसन्धि त्यज इत्यर्थः // 11 // इदानीमत्रैव साधनविधानपर्यवसानादि मं सर्वकर्मफलत्यागं स्तौति श्रेयः प्रशस्यतरं हि एवं ज्ञानं शब्दयुक्तिभ्यानात्मनिश्चयः अभ्यासात् ज्ञानार्थश्रवणाभ्यासात् ज्ञानाच्यणमननपरिनिष्पन्नादपि ध्यानं निदिध्यासनसंज्ञं विशिष्यते अतिशयितं भवनि साक्षात्काराव्यवाहितहेनुसार तदेवं सर्वसाधनश्रेष्टं ध्यानं ततोप्यतिशयितत्वेनाजकृतः क अभ्यासेप्पसमर्थोसि सत्कर्मपरमोभव // मदर्थमपि कर्माणि कुर्वन् सिद्धिमवास्वालि // 10 // अथैतदष्यशक्तोसि क मयोगमाश्रितः // सर्वकर्मफलत्यागं ततःकुस यतात्मवान् // ११॥श्रेयोहि ज्ञानमभ्यात्ज्ञानाध्यानं विशिष्यते // ध्यानाकर्मफलत्यागस्त्यागाच्छान्तिरनन्तरम् // 12 // !! 139 फलल्यागः स्तूयने ध्यानाकर्मफलल्या गोविशिष्यतइत्यनुपज्यने त्यागात् नि बतातेन पुंसा कृनासर्वकर्मफलत्यागान् शान्तिरुपशमः सहेतुकस्य संसारस्थानन्तरं अव्यवधानेन ननु कालान्तरमपेक्षते अत्र 'यदा सो प्रपच्यन्ते कामायेऽस्य तृनिस्थिताः अथमोऽमृतीभवत्यत्र ब्रह्म समभुतइत्यादि / श्रनिपु प्रजहानि यहा कायान्त्सर्वानित्यादि स्थितप्रज्ञलक्षणेषु च सर्वकामत्यागस्यामृतत्वसाधनवमंतर्गनं ककलानि च कामातत्यागोपि कामत्यागत्वसामान्यान् सर्वकामत्यागफलेन स्तूयते यथागस्त्येन ब्राह्मणेन समुद्रः पीतइति यथा वा जामदग्न्येन ब्राह्मणेन निःक्षत्रा पृथिवी इलेनि ब्राह्मगलतानान्यादिदानींननामपि ब्राह्म गाअपरिमेयपराक्रमस्थेन यन्ने तहत् ||12|| नदेवं मन्दमधिकारिणं प्रत्यतिदुलकरत्वेनाशरोपासननिन्दया सुकरं समुभोपासनं विधायाशक्तिनारतम्यानुवादेनान्यान्यपि सा For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy