________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir // 30 // htt52525852515 कृतं कर्म फलाय कल्पतइत्युक्तं फलाभावेपि कर्मणां मा ते सङ्गोस्त्वकर्माण यदि फलं नेष्यते किं कर्मणा दुःखरूपेणेति अकरणे तव | प्रीतिर्माभूत् // 47 // पूर्वोक्तमेव विवृणोति हे धनञ्जय त्वं योगस्थः सन् सङ्ग फलाभिलाषं कर्तृत्वाभिनिवेशं च त्यक्त्वा कर्माणि कुरु अत्र बहुवचनाकर्मण्येवाधिकारस्तइत्यत्र जातावेकवचनं सङ्गत्यागोपायमाह सिस्यसिद्ध्योः समोभूत्वा फलसिद्धौ हर्ष फलासिद्धौ च विषादं त्यक्त्वा केवलमीश्चराराधनबुद्ध्या कर्माणि कुर्वित्यर्थः ननु योगशब्देन प्राकर्मोतं अत्र तु योगस्थः कर्माणि कुर्वि|त्युच्यते अतः कथमेतद्वोढुं शक्यामित्यतआह समत्वं योगउच्यते यदेतत् सिद्ध्यसिद्ध्योः समत्वं इदमेव योगस्थइत्यत्र योगशब्देनोच्यते न तु कर्मेति न कोपि विरोधइत्यर्थः अत्र पूर्वार्धस्योत्तरार्धेन व्याख्यानं क्रियतइत्यपानरुक्त्यामति भाष्यकारीयः पन्थाः सुख| दुःखे समे कृत्वेत्यत्र जयाजयसाम्येन युद्धमात्रकर्तव्यता प्रकृतत्वादुक्ता इह तु दृष्टादृष्टसर्वफलपरित्यागेन सर्वकर्मकर्तव्यतेति विशे योगस्थः कुरु कर्माणि सडं त्यक्त्वा धनंजय // सिद्ध्यसिद्ध्योः समोभूत्वा समत्वं योग उच्यते // 48 // दूरेण यवरं कर्म बुद्धियोगादनञ्जय // वुद्धौ शरणमन्विच्छ कृपणाः फ. लहेतवः // 19 // षः॥४८॥ ननु किं कर्मानुष्ठानमेव पुरुषार्थोयेन निष्फलमेव सदा कर्तव्यमित्युच्यते 'प्रयोजनमनुद्दिश्य न मन्दोपि प्रवतर्तइति न्यायात् | नहर फलकामनयैव कर्मानुष्ठानमिति चेन्नल्याह बुद्धियोगात् आत्मबुद्धिसाधनभूतानिष्कामकर्मयोगात् दरेणातिविप्रकर्षणावरमधर्म कर्म फलाभिसन्धिना क्रियमाणं जन्ममरणहेतुभूतं अथवा परमात्मबुद्धियोगाइरेणावरं सर्वमपि कर्म हि यस्मात् हे धनंजय तस्मात् बुद्धी परमात्मबुद्धौ सर्वानर्थनिवर्तकायां शरणं प्रतिबन्धकपापक्षयेण रक्षकं निष्कामकर्मयोग अन्विच्छ कर्तुमिच्छ ये तु फलहेतवः फलकामाः अवरं कर्म कुवन्ति ते कृपणाः सर्वदा जन्ममरणादिघटीयन्त्रभ्रमणेन परवशाः अत्यन्तदीनाइत्यर्थः 'योबाएतदक्षर गाठविदित्वास्माल्लोकात्पति सकृपणइति श्रुतेः' तथा च त्वमपि कृपणोमाभः किन्तु सर्वानर्थनिवर्तकात्मज्ञानोत्पादक निष्कामकर्मयोगमे वानुष्ठेित्यभिप्रायः यथाहि कृपणाजनाः अतिदुःखेन धनमर्जयन्तोयत्किंचिदृष्टसुखमात्रलोभेन दानादिजनितं महत्सुखमनुभवितुं न // 30 // For Private and Personal Use Only