SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir शक्नुवन्ती त्यात्मानमेव वञ्चयन्ति तथा महता दुःखेन कर्माणि कुर्वाणाः क्षुद्रफलमात्रलोभेन परमानन्दानुभवेन वञ्चिताइत्यहोदौभाग्यं मौढ्यं च तेषामिति कृषणपदेन ध्वनितम्॥४९॥एवं बुद्धियोगाभावे दोषमुक्त्वा तद्भावे गुणमाह इह कर्मसु बाद्धियुक्तः समत्वबुद्ध्या युक्तोजहातिपरित्यजति उभे सुकृतदुष्कृते पुण्यपापे सत्त्वशुद्धिज्ञानप्राप्तिद्वारेण यस्मादेवं तस्मात्समत्वबुद्धियोगाय त्वं युज्यस्त्र घटस्त्र उद्युक्तोभत्र यस्मादीदृशःसमत्वबुद्धियोगईश्वरार्पितचेतसः कर्मसु प्रवर्तमानस्य कौशलं कुशलभावः यद्वन्धहेतूनामपि कर्मणां तदभावोमोक्षपर्यवसायित्वं च तन्महत्कौशलं समत्वबुद्दियुकः कर्मयोगः कर्मात्मापि सन् दुष्कर्मक्षयं करोतीति महाकुशलस्त्वं तु न कुशलोयतश्चेतनोपि सजातीयदुष्टक्षयं न करेषीति व्यतिरकोत्र ध्वनितः अथवा इह समत्वबुद्धियुक्त कर्मणि कृते सति सत्वशुद्धिद्वारेण बुद्धियुकः परमात्मसाक्षात्कारवान्सन् जडात्युभे मुतदुष्कृते तस्मात्समत्वबुद्धियुक्ताय कर्मयोगाय युज्यस्व यस्मात् कर्मसु मध्ये समत्वाद्धयुक्तः कर्मयोगः कौशलं कुशलः दुष्टकनिवारणबुद्धियुक्तोजहातीह उसे सुकृतदुष्कृते॥तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम् // 50 // कर्मजं वुद्धियुक्ताहि फलं त्यक्त्वा मनीषिणः॥जन्मवन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम् 51 चतुरइत्यर्थः॥५०॥ ननु दुष्कृतहानमपेक्षितं न तु सुकृतहानं पुरुषार्थभ्रंशापत्तेरित्याशय तुच्छफलत्यागेन परमपुरुषार्थप्राप्ति फलमाह समत्वबुद्धियुक्ताहि यस्मात्कर्मजं फलं त्यक्त्वा केवलमीश्वराराधनार्थ कर्माणि कुर्वाणाः सत्वशुद्धिदारेण मनीषिणस्तत्वमस्यादिवाक्यजन्यात्ममनीरावन्तोभवन्ति तादृशाच सन्तोजन्मात्मकेन बन्धेन विनिर्मुक्ताःविशेषणात्यन्तिकत्वलक्षणेन निरवशेष मुक्ताः पदं पदनीयमात्मतत्वमानन्दरूपं ब्रह्म अनामयं अविद्यातकार्यात्मकरोगरहितमभयं मोक्षाख्यं पुरुषार्थ गच्छन्त्यभेदेन प्राप्नुवन्तीत्यर्थः यस्मादेवं फलकामनां त्यक्त्वा | समत्वबुद्ध्या कर्माण्यनुतिष्ठन्तस्तैः कृतान्तःकरणशुद्धयस्तत्त्वमस्यादिप्रमाणोत्पन्नात्मतत्त्वज्ञानविनष्टाज्ञानतत्कार्याः सन्तः सकलनर्थनिवत्ति|परमानन्दप्राप्तिरूपं मोक्षाख्यं विष्णोः परमं पदं गच्छन्ति तस्मात्त्वमपि यच्छेयः स्यानिश्चितं ब्रूहि तन्मइत्युक्तेः श्रेयोजिज्ञासुरेवविध कर्मयोगमनतिष्ठति भगवतोभिप्रायः // 51 // एवं कर्माण्यनुतिष्ठतः कदा मे सत्त्वशुद्धिः स्यादित्यतआह न खेतावता कालेन सत्त्वशुद्धिर्भवतीति कालनियमोस्ति किंतु यस्मिन् काले ते तव बुद्धिरन्तःकरणं मोहकलिलं व्यतितरिष्यति अविवेकात्मकं कालुष्यं अहमिदं ममे 12555555552515251525152525 For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy