________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir एवमवयवशाविभूतिमुक्त्वा साकल्येन तामाह अथवेति पक्षान्तरे बहुनैतेन सावशेषेण ज्ञातेन / तव स्यात् हेअर्जुन इदं कृत्स्नं सर्व / जगदेकांशेन एकदेशमात्रेण विष्टभ्य विधृत्य व्याप्य चाहमेव स्थितोन मव्यतिरिकं किञ्चिदस्ति 'पादोस्य विश्वाभूतानि त्रिपादस्यामृतं अथवा बहुनैतेन किं ज्ञातेन तवार्जुन॥विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितोजगत् // 42 // इति श्रीमद्भगवद्गीतासूपनिषत्सुब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे विभूतियोगो नाम दशमोऽध्यायः // 10 // दिवीति' श्रुतेः तस्मात् किमनेन परिछनदर्शनेन सर्वत्र महाष्टमेव कुर्वित्यभिप्रायः // 42 // कुर्वन्ति केऽपि कृतिनः कविदप्यनन्ते | स्वान्तं विधाय विषयान्तरशान्तिमेवात्वत्पादपद्मविगलन्मकरन्दविन्दुमास्वाद्यमाद्यति मुहुर्मधुभिन्मनोमे // इतिश्रीमद्भगवद्वीतागूढार्थदीपिकायां मधुसूदनसरस्वतीविरचितायामधिकारिभेदेन विभूतियोगोनाम दशमोऽध्यायः // 10 // AAMANASANTAASASSASSASSASATARAK For Private and Personal Use Only