________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir .. गी. म. // 117 // .. मातृगणादीनां भूतानां पूजकास्तान्येव भूतानि यान्ति अत्र देवपिन भूत शब्दानां तत्संबन्धिलक्षणयोष्ट्रमुखन्यायेन समासः मध्यमपदलोपीसमासानगीकारात्प्रकृतिविकृतिभावाभावेन च तादर्थ्यचतुर्थीसमासायोगात् अन्ते च पूजाबाचीज्याशब्दप्रयोगा पूर्वपर्यायइयेऽपित्तशब्दः पूजापरएव एवं देवतान्तराराधनस्य तत्तदेवतारूपत्वमन्तवत्फलमुक्वा भगवदाराधनस्य भगविद्रूपत्वमनन्तं फलमाह मां भगवन्तं यटुं पूजयितुं शीलं येषां ते मद्याजिनः सर्वासु देवतासु भगवद्भावदर्शिनोभगवदाराधनपरायणामां भगवन्तमेव यान्ति समानऽप्याभ्यास भगवन्तमन्तर्यामिणमनन्तफलदमनाराध्यदेवतान्तरमाराध्यान्तव| त्फलं यान्तीत्यहोर्दुर्दैववैभवमज्ञानामित्यभिप्रायः // 25 // तदेवं देवतान्तराणि परित्यज्यानन्तफलत्वाद्भगवतएवाराधनं कर्तव्यमतिसुकरत्वाचेत्याह पत्र पुष्पं फलं तोयमन्यद्वाऽनायासलभ्यं यत्किञ्चिद्वस्तु यःकश्चिदापि नरोमे मद्यमनन्तमहाविभू पत्रं पुष्पं फलं तोयं योमे भक्त्या प्रयच्छति // तदहं भक्त्युपडतमन्नामि प्रयतात्मनः // 26 // तिपतये परमेश्वराय भक्त्या न वासुदेवात्परमस्ति किंचिदिति बुद्धिपूर्विकया प्रीत्या प्रयच्छति ईश्वराय भृत्यवदुपकल्पयति मत्स्वत्वानास्पदद्रव्याभावात् सर्वस्यापि जगतोमवैवाजितत्वात् अतोमदीयमेव सर्व मह्यमर्पयति जनः तस्य प्रीत्या प्रयच्छतः प्रयतात्मनः शुद्धबुद्धस्तत्पत्रपुष्पादि तुच्छमपि वस्तु अहं सर्वेश्वरोऽनामि अशनवत्पीत्या स्वीकृत्य तृप्यामि अत्र वाच्यस्यात्यन्ततिरस्कारादर्शनलक्षितेन स्वीकारविशेषेण प्रीत्यतिशयह तुवं व्यज्यते न ह वै देवाअनन्ति न पिबन्त्येतदेवामृतंदृष्ट्वा तृप्यन्तीति' श्रुतेः कस्मात्तुच्छमपि तदनासि यस्मात् भम्त्युपत्वृतं भक्त्या प्रीत्या समर्पितं तेन प्रीत्या समर्पणं मत्स्वीकारनिमित्तमित्यर्थः अत्र भक्त्या प्रयच्छतीत्यु क्त्वा पुनर्भक्त्युपत्दृतमिति वदनभक्तस्य ब्राह्मणत्वनपस्वित्वादि मत्स्वीकारनिमित्तं न भवतीति परिसंव्यां सूचयति श्रीदामब्राह्ममाणानीततण्डुलकणभक्षणवत् प्रीतिविशेषप्रतिबद्धभक्ष्यविज्ञानोबालइनमात्रातिं पत्रपुष्पादि भक्कार्पितं साक्षादेव भक्षयामीति वा तेन | For Private and Personal Use Only