SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir भक्तिरेव मत्परितोपनिमित्सं न तु देवतान्तरवह्वल्पहारादिबहुवित्तव्ययायाससाध्यं किंचिदिति देवतान्तरमपहाय मामेव भजेतेत्यभिप्रायः // 26 // कीदृशं ते भजनं तदाह यत्करोषि शाखाहतेऽपि रागात्यानं गमनादि यदभासि स्वयं तृप्त्यर्थ कर्मसिद्ध्यर्थंवा तथा यज्जहोषि शाखवलान्नित्यमग्निहोत्रादिहीम निर्वतयास श्रौतस्मानसर्वहोमोपलक्षणमेतत तथा यहदासि अतिथिब्राह्मणादिभ्योऽनहिरNण्यादि तथा यत्तपस्यति प्रतिसंवत्सरभज्ञानप्रामादिकपापनि वृत्तये चान्द्रायणादि चरति उच्छृङ्गलप्रवृत्तिनिरालाय शरीरान्द्रयसंघातं संयमयसीति वा एतच सर्वेषां नित्यनैमित्तिककर्मणाम्पलक्षणं तेन यत्तबमाणिस्वभावशाहिनापि शाखनपश्यंभावि गमनाशनादि यच शास्त्रवशादवश्यंभावि होमदानादि हेकौन्लेय तत्सर्व लौकिक वैदिकं च कर्मान्य नैव निमित्तेन क्रियमाण यत्करोपि यदनासि यज्जुहोपि ददासि यत् // यत्नपस्यसि कौन्तेय तत्कुरुप्व मदर्पणम् // 27 // शुभाशुभफलैरेवं मोक्ष्यसे कर्मवन्धनैः // संन्यासयोगयुक्तात्मा विमुक्तो मागुपैष्यति // 28 // 总是能给的路径的经济总录 गर्षणं मर्पितं यथा स्यात्तथा कुरुप्प आत्मने पदेन समर्पकनिउमेव सर्मगलं न तुच्छ मावि किंचिदिति दर्शयति अवश्यंभाविनां कर्मणां मयि परमारी समर्पणमेव मगजनं ननु तदर्थ पृथव्यापारः कश्विक व्यइत्यभिप्रायः // 27 // एतादृशस्य भजनस्य फलमा: एवमनायातसिद्धऽपि सर्वकर्मसमर्पणरूपे मदनने सति शुभाशुभे इष्टानिष्टे फले येषां तैः कर्मबन्धनन्धरूपैः कर्मभि त्यसे मयि समर्पितत्वात्तव तत्संबन्धानुपपत्तेः कर्मभिस्तत्फलैश्च न संस्रक्ष्यते ततश्च संन्यासयोगयुक्तात्मा संन्यासः सर्वकर्मणां भगवति समर्पणं सएप योगहन विसशोधकत्यायोगस्तेन युक्तः शोधितआत्मान्तःकरगं यस्य सत्वं त्यक्तसर्वकर्माबा कर्मवन्धन पन्नेव विमुकःसन् सम्यग्दर्शनेनाज्ञानावरण निवृत्त्या मामुपैयसि साक्षात्कारेयस्यई वास्मीति ततः प्रारब्धक For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy