________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir कर्मयोगामिशिप्यने श्रेयानधि तारसंपादकत्वेन // 2 // तमेव कर्मयोग स्तौति त्रिभिः समणि प्रवृत्तोपि नित्यं संन्यासीति ज्ञेयः कोसौ योन बेटि भगवदर्पणया कियमाणं कर्म निकलवशया न काङ्गति स्वर्गादिकं निईन्दोरा गद्दे पर हितोहि यस्मात् सुख मनायासेन हे महाबाहो बन्धादन्तःकरणाशुद्धिरूपात्ज्ञानप्रतिवन्धालमुच्यो नित्यानित्यवस्तुधियकाधिकण मुकोभवात // 3 // ननु यः कर्मणि प्रवृत्तःसकथं संन्यासीति ज्ञातव्यः कर्मतत्यागयोः स्वरूपविरोधान कलेक्या तथेति चेा न सानोविरुद्धयोः फलेपि विरोधस्यौचित्यान नथा निःश्रेय सकराबुभाषित्यनुपपत्रमित्यागाचाह सङ्ख्या.सम्यगात्मद्धिस्तां वहतीनि ज्ञानान्तरङ्गसाधनतया साङ्ख्यः संन्यासः योगः पूर्वोक्तः कर्मयोगः ती पृथविरुद्ध लो बालाः शा चाविकज्ञान शून्याः प्रालि न परिडाः किना पोड नाम / उच्चो एकनारे संन्यासक गोज्ञेयः सनित्यसंन्यासी योन देष्टि न काङ्कति // निर्दन्दोहि महाबाहो सुखं वन्धात्प्रमुच्य. ते // 3 // योगौ पृथग्वालाः प्रवदन्ति न पण्डिताः // एकमप्यास्थितः सम्यगुभयोविन्दते फलम् // 4 // साङ्ख्य यत्साश्यैः प्राप्यते स्थानं तद्योगेरपि गम्यते // एकं सावधं च योगं | च यः पश्यति सपश्यति // 5 // मध्ये सम्यगास्थितः स्वाधिकारानुरूपेण सम्यक् यथाशास्त्वं कृतवान्सबभयोविनते फलं ज्ञानोत्पत्तिदोरेग निःश्रेयसमे कमेव॥ 4 // एकस्यानुटानात्कथमुभयोः फलं विन्दते तबाह साइत्यैः ज्ञाननिटःसंन्यासिभिरैहिककर्मानुष्ठान शान्यत्वेपि पाग्भवीय कमेिरे संस्कृतानकरगैः श्राणादिपत्रिकया ज्ञाननिष्ठया यत्पसिद्धं स्थानं तिष्ठत्येवास्मिन्नन कदापि च्यवतहान व्युत्पत्त्या मोक्षाख्यं प्राप्यने आवरणाभाषमात्रेण लभ्यनहब नित्यपानल्यान् योरपि भगवदर्पणबुद्ध्या फलाभिसन्धिराहिल्यन कुनानि कर्माणि शास्त्रीयाण योगाने ये सानि तेपि | योगाः अर्शआदित्यान्मत्वर्थीयोअन्यत्ययः तैयोगिभिर सत्त्वशुद्धया संन्यासपूर्वकश्रवणादि पुरस्सरया ज्ञाननिया वर्तमाने भविप्यति वा जन्मनि सम्पत्स्यमानया नत्स्थान गम्यने अनएकफलस्वार एक सायंच योगच यः पश्याने सरव सम्यक पश्यति नान्यः अयं भावः ये संन्यासपषिका ज्ञाननिष्ठा दृश्यते तैषां तयैव लिङ्गेन प्राग्जन्ममु भगवातिकमनिष्ठाऽनुमीयते कारणमनरेण कार्यो-18 For Private and Personal Use Only