SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. बिनुवचनादयः ब्रह्मात्राप्त्यै नु तत्यागमीप्सन्नीति श्रुतेर्बलादिति स्मतिश्च कपायपङ्क्तिः कर्मभ्यः ज्ञानं नु परमा गतिः कषावे कभिः |पके र ते.ज्ञानं प्रवर्ततइति' मोक्षधर्मं च ‘कपायं पाचयित्वा च श्रेणीस्थानेषु च त्रिषु प्रहजेश परं स्थानं पारिवाज्यमनुत्तमं भावितैः कर| णवार्य बहुसंसारयोनि आसादयति शुद्धात्मा मोक्ष वै प्रथमाश्रमे तमासाद्य तु म कस्य दटार्थस्य विपश्चितः विष्वाश्रमे कोन्वर्थाभवित्परमसिनहाति। मोक्षं वैराग्यं एतेन क्रमाक्रमसंन्यासी ज्ञवाण दर्शिनी तथा च श्रुतिः ‘ब्रह्म वयं समाप्य गृही भवेद्गृहाइनीमुत्या पत्रजद्यादयेतरथा ब्रह्मचर्यादेव प्रव्रजेनहाहा बना यदहरेव विरजेत्तदहरेव प्रवदितिः तस्मादज्ञस्याविरक्तताइझायां कर्मानुष्ठानमेव तस्यैव विरकतादशायां संन्यासः श्रवणाद्यवसरदानेन ज्ञानार्यइति दशाभेदेनाज्ञमधिकृत्यैव कमनत्यागी व्याख्यार्नु पञ्चमषष्टावध्यायावारभ्येते विलन्यासस्तु ज्ञानबलादर्थसिद्धएपोने सन्देहाभावानात्रविचार्यते तत्रैक ॥अर्जुन उवाच // संन्यासं कर्मणां कृष्ण पुनर्योगं च शंसास // यच्छ्रेयएतयोरकं तन्मे ब्रूहि सुनिश्चितम् // 1 // // श्रीभगवानुवाच // संन्यासः कर्मयोगश्च निःश्रेयसकरावुभौ // तयोस्तु कनसंन्यासात्कर्मयोगोविशिष्यते // 2 // मेव जिज्ञातुमज्ञं पति ज्ञानार्थत्वेन कर्मतत्यागयोंविधानात्तयोच विरुद्धयोर्युगपदनुदानासंभवान्मया जिज्ञासुना किमिदानीमन्टेयमिति समिटानः हे काग सदानमहा भता:ख बिगाने या कर्मणां या जीपाश्रितिपिस्निानां नित्यानां नैमित्तिकानांच संन्यातं त्या जिज्ञातुमज़ पाते कयाने वेदनखे। पालादेहदं योगव कर्मान् रातका शसि एतमेव प्रत्रजिनोलोकमिच्छतः प्रवजलि तमेतं येदा पचनेन ब्रह्म गायिविटियान यस्यादिवास्यायेन निराशाय नवितात्मा स्वतपरिवाः शरीर केवलं में कुमारिताप उिसने सतायो मनिजोते भारी गोनापान पान कमज्ञ प्राी कौनत्यागयरधानागपभयापुटानातम्भ गन् एनयोः कनत्याग पोर्मध्ये यो श्रेषः प्रशस्यार मन्यते कर्म वा तत्स्था वा नन्ने हि सुनिश्चित तव मनमनुटानाय // 1 // एवमर्नुनस्य पत्रे तदुत्तर श्रीभागाच निःश्रेयसकरी ज्ञानोत्ति हेतुबन मोक्षोपयोगिनो नयोस्तु कर्नसंन्यासाइनाधिकारकना / / 62 // For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy