________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गी.म 63 // 品总队总队长的杂的各部队 पत्त्ययोगान् तदनं 'वान्यतोऽन्यानि जन्मानि तेषु ननं कृतं भवेत् सत्कृत्ये पुरुषेगेह नान्यथा ब्रह्मणि स्थितिरिति / एवं येषां भगव| दार्पतकर्मनिष्ठा दृश्यते तेषां नयैव लिनेन भाविनी संन्यासपूर्वकज्ञाननिष्ठाऽनुमायते सामग्न्याः कार्याव्यभिचारित्वात् तस्मादज्ञेन मुमु. क्षुणान्तःकरणशुद्धये प्रथम कर्मयोगानुष्ठेयोन तु संन्यासः सनु वैराग्यतीबतायां स्वयमेव भविष्यतीति // 5 // अशुद्धान्तःकरणे. नापि संन्यासएव प्रथमं कुतोन क्रियते ज्ञाननिष्ठाहेनुस्खेन तस्यावश्यकत्वादिति चेत्तत्राह अयोगतः योगमन्तःकरणशोधकं शास्त्रीय कर्मान्तरेण हटादेव यः कृतःसन्यासः सतु दुःखमा मेव भवति अशुद्धानःकरणत्वेन तत्फलस्य ज्ञाननिष्ठायाअसंभवान् शोधकवेच कर्मण्यनधिकारान् कर्मब्रह्मोभयभ्रटखन परमस टापत्तेः कर्मयोगयुक्तस्तु शुद्धान्तःकरणस्वान्मुनिर्मननशीलः संन्यासीभूत्वा ब्रह्म सत्यज्ञानादितक्षणमात्मानं न निरेण शीघ्रमेवाधिगच्छति साक्षात्करोति प्रतिबन्ध काभावान् एतथोक प्रागेव 'न कर्मणामनारम्भान्चैसंन्यासस्तु महावाहो दुःखमासुमयोगतः // योगयुक्तोमुनिब्रह्म न चिरेणाधिगच्छति // 6 // योगयुक्तोविशुद्धारमा विजितात्मा जितेन्द्रियः / सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्य ते // 7 // कम्यं पुरुषोभुने नत्र संन्यसनादेव सिद्धिं समधिगच्छतीनिः अतएकफलत्वेपि कर्मसंन्यासाकर्मयोगोविशिष्यते इति यस्पागुक्तं तदुपपन्नम् // 6 // ननु कर्मणोबन्धहेतुत्वाद्योगयुक्तोमनिर्ब्रह्माधिगच्छतीत्यनुपपन्नामित्यताह भगवदर्पणफलाभिसन्धिराहित्यादिगुणयुक्त शास्त्रीय कर्म योगइत्युच्यते तेन योगेन युक्तः पुरुषः प्रथम विशुद्धात्मा विशुद्धोरजस्तमोभ्यामकलुषितआत्मान्तःकरणरूपं सत्त्वं यस्य सतथा निर्मलान्तःकरणःसन् विजितात्मा स्ववशीकृतदेहस्ततोजितेन्द्रियः स्ववशीकृतसर्वबाधेन्द्रियः एतेन मनूक्तस्त्रिदण्डीकथितः 'वाग्दण्डोथ मनोदण्डः कायदण्डस्तथैव च यस्यैते नियताइण्डाः सत्रिदण्डीति कथ्यतहति' वागिति बालेन्द्रियोलपक्षण एतादृशस्व तत्त्वज्ञानमवश्यं भवतीत्यार सर्वभूतात्मभृतात्मा सर्वभूतआत्मभृतश्चात्मा स्वरूप यस्य स तथा जडाऽजडात्मक सर्वमात्ममा पश्यनित्यर्थः सर्वेष भूनानामात्मभृतात्मावस्येनि व्याख्याने तु सर्वभूतात्मेत्येतावनेवार्थलाभादात्मभूतत्यधिकस्यान् सर्वात्मपदयोन्डाजडारखेनु समञ्जसं For Private and Personal Use Only