________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म // 79 // शयात्मकसुखव्यजकं नित्तिकचित्तात्रस्थाविशेष लब्ध्वा सन्तताभ्यासपरिपाकेन संपाद्यापरं लाभं ततोधिकं न मन्यते कृत कृत्यं प्रातं प्रापणीयमित्यात्मलाभान्न परं विद्यतइति स्मृतेः एवं विषयभोगवासनया समाधेर्विचलनं नास्तीत्युक्त्वा शीतवातमशकागुपद्रवनिवारणार्थमपि तन्नास्तीत्याह यस्मिन् परमात्मसुखमये निवृत्तिकचित्तावस्थाविशेषे स्थितोयोगी गुरुणा महता शाखनिपातादिनिमित्तेन महतापि दःखेन न विचाल्यते किमत क्षद्रणेत्यर्थः॥ 22 // यत्रोपरमतहत्यारभ्य बहुभिर्विशेषणोनित्तिकः परमानन्दाभिव्यजकचित्तावस्थाविशेष उक्तस्तं चित्तवृत्तिनिरोधं वित्त वृत्तिमयसर्वदुःखविरोधित्वेन दुःखवियोगमेवसन्त योगसंज्ञितं वियोगशम्दाहमपि विरोधिलक्षणया योगशब्दवाच्य विद्याज्जानीयान तु योगशम्दानुरोधात्काञ्चत्संबन्ध प्रतिपद्यतेत्यर्थः तथा च भगवान् पतञ्जलि यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः // यस्मिस्थितोन दुःखेन गुरुणापि विचाल्यते // 22 // तं विद्यादुःखसंयोगवियोगं योगसंज्ञितम् // सनिश्चयेन योक्तव्योयोगोनिविण्णचेतसा // 23 // 255164505251525tt5505055/51545 रसूत्रय योगश्चित्त त्तिनिरोधहनि योगोभवनि दुःखडेनि यस्ता गुक्तं तदेतदुपसंत्तृत एवंभुते योगेनिश्चयानिāदयोः साधनत्वविधानायाह सयथोतफलोयागोनिश्वयन शाखाचार्यवचनतात्पर्यविषयोऽर्थः सत्यएवेत्यभ्यवसायेन योक्तव्योऽभ्यसनीयः अनिविण्णचेतसा एतावतापि कालेन | योगोन सिद्धः किमतः परं कष्टमित्यनुतापोनिर्वेदस्तद्राहिनेन चेतसा इह जन्मनि जन्मान्तरे वा सेत्स्यति किंवरयेत्येवं धैर्ययुक्तेन मनसेत्यर्थः तदेनौडपादाउदाजन्हुः 'उत्सेकउदधेर्यइत्कुशाग्रेणैकविन्दुना मनसोनि ग्रहस्तद्ववेदपरिखेदतइति उत्सेकउत्सेचनं शोषणाध्यवसायेन जलोद्धरणमिति यावत् अत्र संप्रदायविदआख्यायिकामाचक्षते कस्यचित् किल पक्षिणोण्डानि नरिस्थान तरगवेगेन समुद्रोपजहार सच समुद्रं शोपाययाम्येवेति प्रवृत्तः स्वमुखायणकै जलबिन्दुमुपरि प्रचिक्षेप तदा च बहुभिः पक्षिभिर्बन्धुवगैर्यमाणोपि नैवोपरराम For Private and Personal Use Only