SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir यदृच्छया च तत्रागतेन नारदेन निवारितोयस्मिन् जन्मान जन्मान्तरे वा येन केनाप्युपायेन समुद्रं शोषयिष्याम्येवेति प्रतिजज्ञे ततश्च दैवानुकूल्यान् कृपालुारदोगरुडं तत्साहाय्याय प्रेषयामास समुद्रस्त्वज्ञातिद्रोहेण त्वामवमन्यतइति वचनेन ततोगरुडपक्षवातेन शुष्यन्समुद्रोभीतस्तान्यण्डानि तस्मै पक्षिणे प्रददाविति एवमखेदेन मनोनिरोधे परमधर्म प्रवर्तमानं योगिनमीश्वरोनुगृहानि ततश्च पक्षिणइव | तस्याभिमतं सिध्यतीति भावः // 23 // किंच कृत्वा योगाभ्यसनीयः सङ्कल्पोदुष्टेयपि विषयेष्वशोभनस्वादिदर्शनेन शोभनाध्यासः तस्माच्च सङ्कल्पादिदं मे स्यादिदं मे स्यादित्येवंरूपाः कामाः प्रभवन्ति तान् शोभनाध्यासप्रभवान् विषयाभिलाषान् विचारजन्याशोभनत्वानिश्चयेन शोभनाध्यासबाधाइष्टेषु स्रक्चन्दनवनितादिष्वदृष्टेषु चेन्द्रलोकपारिजाताप्सरःप्रभृतिषु श्ववान्तपायसवत्स्वतएव सर्वान् ब्रह्मलोकपर्यन्तान शेषतः निरवशेषान् सवासनांस्त्यक्त्वा अतएव कामपूर्वकत्वादिन्द्रियवृत्तेस्तदपायतति विवेकयुक्तेन सङ्कल्पप्रभवान्कामांस्त्यक्त्वा सर्वानशेपतः॥मनसैवेन्द्रियग्रामं विनियम्य समन्ततः॥२४॥ 515251525152616615515251 मनसैवेन्द्रियग्राम चक्षुरादिकरणसमूह विनियम्य समंततः सर्वेभ्योविषयेभ्यः प्रत्यात्दृत्य शनैः शनैरुपरमदित्यन्वयः // 24 // भूमिकाजयक्रमेण शनैः शनैरुपरमेत् धृतिधैर्यमखिन्नता तया गृहीता या बुद्धिरवश्यकर्तव्यतानिश्यरूपा तया यदा कदाचिदवश्यभविष्यत्येव योगः किं त्वरयेत्येवं रूपया शनैः शनैर्गुरूपदिष्टमार्गेण मनोनिरन्ध्यान् एतेनानिर्वेदनिश्चयो प्रागुक्तौ दर्शितौ तथा च अतिः ‘यच्छेदाङ्मनसी प्राज्ञस्तद्यच्छेज्ज्ञानआत्मनि ज्ञान नियच्छेन्महति तद्यच्छेच्छान्तआ हात्मनीति' वागिति वाच लौकिकी वैदिकी च मनसि व्यापारवति नियच्छत नानध्यायावहञ्छदान वाचोविग्लापन हि तदिति' श्रुते-हा ग्वृित्तिनिरोधेन मनोवृत्तिमात्रशेषोभवेदित्यर्थः चक्षुरादिनिरोघोप्येतस्यां भूमौ द्रष्टव्यः मनसीति छान्दसं दैव्यं तन्मनः कर्मेन्द्रियज्ञानेन्द्रियसहकारि नानाविधविकल्पसाधनं करणं ज्ञाने जानातीति ज्ञानमिति व्युत्पत्त्या ज्ञातर्यात्मनि ज्ञातृत्वोपाधावहङ्कारे नियच्छेत् मनोव्यापारान् परित्यज्याहङ्कारमात्रं परिशेषयेत् तच ज्ञानं ज्ञातृत्वोपाधिमहङ्कारमात्मनि महति महत्तत्त्वे सर्वव्यापके नियच्छन् विविधोयह कारोविशेषरूपः सामान्यल्पधेति अयमहनेतस्य पुत्रइत्येत्र व्य कमभिमन्यमानोविशेषरूपोव्य ट्यहङ्कारः अस्मीत्येतावन्मा For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy