________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. // 8 // त्रमाभेमन्यमानः सामान्यरूपः समष्टयहङ्कारः सच हिरण्यगर्भोमहानात्मेति च सर्वानुस्यूतत्वादुच्यते ताभ्यामहड्वाराभ्यां विविक्तोनिरुपाधिकः शान्तात्मा सर्वान्तरश्चिदेकरसस्तस्मिन्महान्तमात्मानं समटिबुद्धिं नियच्छेदेवं तत्कारणमव्यक्तमपि नियच्छे त्ततोनिरुपाधिकस्त्वं पदलक्ष्यः शुद्धआत्मा साक्षात्कृतोभवति शुद्धे हि निदेकरसे प्रत्यगात्मान जडशक्तिरूपमनिर्वाच्यमव्यक्तं प्रक्रातरुपाधिः साच प्रथम |सामान्याहाररूपं महत्तत्त्वं नाम धृत्वा व्यक्तीभवति ततोबहिर्विशेषाहकाररूपेण ततोबहिर्मनारूपेण ततोवहिर्वागादीन्द्रियरूपेण तदे-1 तच्छृत्याभिहित 'इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः मनसस्नु परां बुद्धिर्बुद्धरात्मा महान्परः महतः परमव्यक्तमव्यक्तात्पुरुषः परः पुरुषान्न परं किञ्चित्सा काष्टा सा परा गतिरिति तत्र गवादिष्विव वाझिरोधःप्रथमा भामिः बालमुग्धादिष्विव निर्मनस्त्वं द्वितीया तन्न्द्यादिष्वि वाहङ्ककारराहित्यं नृतीया सुषुम्नाविव महत्तचराहित्यं चतुर्थी तदेतद्भभिचतुष्टयमपत्य शनैः शनैरुपरमदित्युक्तं यद्यपि महत्तत्त्वशान्तात्मनोर्मध्ये महत्तत्त्वोपादानमव्याकृताख्यं तत्त्वं श्रुत्योदाहारि तथापि तत्र महत्तत्त्वस्य नियमनं नाभ्यधायि सुषुमाविव जीवस्वरूपस्य शनैःशनैरुपरमेद्बुद्धया धृतिगृहीतया|आत्मसंस्थं मनः कृत्वा न किञ्चिदपि चिन्तयेत्॥२५॥ | 'सता सोम्य तदा संपन्नोभवतीतिश्रुतेः स्वरूपलयप्रसङ्गात् तस्य च कर्मक्षये सति पुरुषप्रयत्नमन्तरेण स्वतएव सिद्धत्वात्तत्त्वदर्शनानुपयोगित्वात् / दृश्यते त्वग्या बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिरिति' पूर्वमभिधाय सूक्ष्मत्वसिद्धये निरोधसमाधरभिधानात् सच तत्त्वदिदृक्षोदर्शनसाधमत्वेन दृष्टतत्त्वस्य च जीवन्मुक्तिरूपक्कशक्षयायापेक्षिनः ननु शान्तात्मन्यवरुद्धस्य चित्तस्य वृत्तिरहितत्वेन सुषुप्रिवददर्शन हेतत्त्वमिति चेत् न स्वतःसिद्धस्य दर्शनस्य निवारयितमशस्यत्वा तदक्तं 'आत्मानात्माकार स्वभावतोवस्थितं सदा चित्तं आ मैकाकारतया तिरस्कृतानात्मदृष्टि विदधीत ' यथा घटउत्पद्यमानः स्वतोवियत्पूर्णएवोत्पद्यते जलतण्डुलादिपूरणं तत्पन्ने घटे पश्चात्पुरुषप्रयलेन भाति तत्र जलाझै निःसारितेपि वियनिःसारपितुं न शक्यते मुखपिधानप्यन्तर्षियदवतिष्ठतरप तथा चित्तमुत्पद्यमानं चैतन्यपूर्णमेवोत्पयते उत्पने तु तस्मिन् मूषानिषिक्तद्रुतताम्रवत्सुखदुःखादिरूपत्वं भोगहेतुधर्मसहकृतसामग्रीवशाद्भवति तत्र घट दःखायनात्माकारे विरामप्रत्याभ्यासेन निवारितेपि निनिमित्तश्चिदाकारोवारयितुं न शम्यते ततोनिरोधसमाधिना निवृत्तिकेन चित्तेन संस्कारमात्रशेषतयाऽनिसूक्ष्मत्वेन निरुपाधिकनिदात्ममात्राभिमुखत्वावृत्ति पिनैव निर्विनमात्माऽनुभूयते तदेतदाह 1525/51550519525251525051525152 // 8 // KI For Private and Personal Use Only