SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | नन्दति हर्षविशेषपुरस्सरं न प्रशंसति अशुभं दुःखहेतुं विषयं प्राप्य न इष्टि अन्तरसूयापूर्वक न निन्दति अज्ञस्य हि सुखहेतुर्यः स्वकलत्रादिः सशुभात्रिषयस्तद्गुणकथनादित्रवर्तिका धौत्तिभ्रान्तिरूपाभिनन्दः सच नामसः तद्गुणकथनादेः परप्ररोचनार्थत्वाभावेन व्यर्थवान् एवमस्योत्पादनेन दुःखहेतुः परकीयविद्याप्रकारेने प्रत्यशुभोविषय निन्दादिप्रतिका भ्रान्तिरूपा धीवृत्तिद्देषः सोपि तामसः |तं निन्दायानिवारणार्थत्वाभावेन व्यर्थत्वात् तावभिनन्दनौ भ्रान्तिरूपौ तामसौ कथमभ्रान्ते शुद्धसत्त्वे स्थितप्रज्ञे संभवेतां तस्मादिचालकाभावात् तस्यानभिस्नेहस्व हर्षविषादराहतस्य मुनेः प्रज्ञा परमात्मतत्वविषया प्रतिष्ठिता फलपर्यवसायिनी सस्थितप्रज्ञइत्यर्थः एवमन्योपि मुमुक्षुः सर्वत्रानभिनेहोभवेत् शुभं प्राप्य न प्रशंसेत् अशुभं प्रप्य न निन्देदित्यभिप्रायः अत्र च .निन्दाप्रशंसादिरूपावाचोन प्रभागेत इति व्यतिरेकः उक्तः॥ 57 // इदानी किमासीतेति पस्योत्तरं वक्तुमारभते भगवान् षभिः श्लोकः तत्र प्रारब्धकर्मवशाइचु 15251525555555555555 यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम् ॥नाभिनन्दाति न दृष्टि तस्य प्रज्ञा प्रतिष्ठिता // 57 // यदा संहरते चायं कूर्मोङ्गानीव सर्वशः // इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्र. तिष्ठिता // 58 // स्थानेन विक्षिप्तानींन्द्रियाणि पुनरुपसत्दृत्य समाध्यर्थमेव स्थितप्रज्ञस्योपवेशनमिति दर्शयितुमाह अयं व्युस्थितः सर्वशः सर्वाणीन्द्रियानि इन्द्रियार्थेभ्यः शब्दादिभ्यः सर्वेभ्यः च पुनरर्थे यदा संहरते पुनरुपसंहरति सोचयति तत्रदृष्टान्तः कुर्मोगानीव तदा तस्य प्रज्ञा प्रतिष्टितेसि स्पष्टं पूर्वलोकाभ्यां व्युत्थानदशायामपि सकलतामसवृत्त्यभावउक्तः अधुना तु पुनः समाध्यवस्थायां सकलवृत्त्यभवातिविशेषः // 58 ननु मूढस्यापि रोगादिवशादिषयेभ्यइन्द्रियाणामुपसंहरणं भवति तकथं तस्य प्रज्ञा प्रतिष्ठितेयुक्तं अतआह निराहारस्य इन्द्रियैर्विषया ननाहरतोदेहिनादेहाभिमानवतो मढस्यापि रोगिणः काष्ठतपस्विनोवा विषयाः शब्दादयोविनिवर्तन्ते किन्तु रसबजे रसस्तृष्णा तं वर्जयित्वा अज्ञस्य विषयानिवर्तन्ते तहिषयोरागस्तु न निवर्ततइत्यर्थः अस्य तु स्थितप्रज्ञस्य परं पुरुषार्थ दृदा तदेवाहमस्मीति साक्षात्कृत्य स्थि For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy