________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandir गी. म. यदृच्छाशब्दोपि डिस्थडपिच्छादिय कंचिद्धर्म स्वात्मानं वा प्रवर्ति निमित्तीकृत्य प्रवर्ततइति सोपे जातिशब्दः एपमा काशशब्दोपि तार्किकाणां शब्दाश्रयत्वादिरूपं यकंचिद्धर्म पुरस्कृत्य प्रवर्तते स्वमते तु पृथिव्यादिवदाकाशव्य कीनां जन्यानामनेकत्वादाकाशत्वमपि जानिरेवेति सोपि जातिशब्दः आकाशातिरिक्ताच दिशास्त्येव कालश्च नेश्वरादतिरिच्यते अतिरेकेया दिक्कालशब्दावप्युपाधिविशेषप्रवृत्ति निमित्तकाविति जातिशब्दादेव तस्मात् प्रतिनिमित्तचातुर्विध्याचतुर्विधएव शब्दः तत्र न सत्तन्नासदिति जातिनिषेधः क्रियागुणसंवन्धानामपि निषेधोपलक्षणार्थः एकमेवाद्वितीयामिति जातिनिषेधस्तस्याअनेकव्याक्तिवृत्तेरेकस्मिन्नसंभवात् मिर्गुणं निष्क्रियं शान्तमिति गुणक्रियासंबन्धानां क्रमेण निषेधः अलङ्गोह्ययं पुरुषइति च अथातआदेशोनेतिनेतीति च सर्वनिषेधः तस्मान् ब्रह्म नकेनचिच्छम्देनोच्यतइति युक्त तहि कथं प्रवक्ष्यामीत्युक्तं कथं वा 'शास्त्रयोनित्वादिति। सूत्रं यथा कथंचिल्लक्षगया शइन प्रतिपादनादिति गृहणप्रतिपादन 526ररररर सर्वतः पाणि पादं तत्सर्वतोक्षिशिरोमुखम् // सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति // 13 // प्रकारचाश्चर्यवत्पश्यति कश्चिदेनमित्यत्रव्याख्यातः विस्त रस्तु भाष्ये द्रष्टव्यः // 12 // एवं निरुपाधिकस्य ब्रह्मणः सच्छब्दप्रत्ययाविषयत्वादसत्त्वाशङ्कायां नासदित्यनेनापास्तायामपि विस्तरेण तदाशङ्कानिवृत्त्यर्थं सर्वप्राणिकर गोपाधिद्वारेण चेतनक्षत्रज्ञरूपतया तदस्तित्वं प्रतिपादयन्नाह सर्वत्र सर्वेषु देहेषु पाणयः पादाभाचतनाः स्वस्वव्यापारेषु प्रवर्तनीयायस्य चेतनस्य क्षेत्रज्ञस्य तत्सर्वतः पाणिपाद ज्ञेयं ब्रह्म सर्वाचेतनवृत्तीनां चेतनाधिष्ठानपूर्वकस्वात्तस्मिन् क्षत्रज्ञे चेतने ब्रह्मणि ज्ञेये सर्वाचेतनवर्गप्रवत्तिहेती नास्ति नास्तिताशत्यर्थः एवं सर्वतोक्षीणि शिरांसि मुखानि च यस्य प्रवर्तनीयानि एवं सर्वतः श्रुतयः अवणेन्द्रियाणि यस्य प्रवर्तनीयत्वेन सन्ति तत्सर्वतोक्षिशिरोमुखं सर्वतः भुतिमल्होके सर्वप्राणिनिकाय एकमेव नित्यं विभुं च सर्वमचेतनवर्ग आवृत्य स्वसत्तया स्फूर्त्या | चाध्यासिकेन संवन्धेन व्याप्य तिष्ठति निर्विकारमेव स्थित लभते न तु स्वाध्यस्तस्य जडप्रपञ्चस्य दोषेण गुणेन वाऽणुमात्रेणापि सं| वध्यतइत्यर्थः यथा च सर्वेषु देहेष्वेकमेव चेतनं नित्यं विभुं च न प्रतिदेहं भिन्न तथा प्रपञ्चित प्राक् // 13 // 2195 // 145 For Private and Personal Use Only