SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir किंच अध्यात्म आत्मानमाधिकृत्य प्रात्तमात्मानात्मवियेकज्ञानमध्यात्मज्ञानं तस्मिन्नित्यत्वं विवेकनिष्ठोहि वाक्यार्थज्ञानसमर्थोभवति तत्त्वज्ञानस्याहं ब्रह्मास्मीति साक्षात्कारस्य वेदान्तवाक्यकरणकस्य अमानित्वादिसर्वसाधनपरिपाककलस्यार्थः प्रयोजनं अविद्यातत्कायात्मकानखिलःखनित्तिकाः परनानन्मालागातिल माक्षतस्य दर्शनमालोचनं तत्वज्ञानफलालोचनेहि तत्साधने प्रवृत्तिःस्यात् एतदमानित्वादितत्त्वज्ञानार्थदर्शनान्तं विंशतिसइत्या ज्ञानमिति प्रोक्तं ज्ञानार्थत्वात् अनोऽन्यथास्माइपरीनं मानित्वादि यत्तदज्ञानमिति मोकं ज्ञानविरोधिवात् नस्मादज्ञानपरित्यागेन ज्ञानमेवोपादेयमिति भावः // 11 // एभिः साधनजान शामितैः किं जेवमित्यपेक्षायामाइ ज्ञेयं यत्तदित्यादि षद्धिः यत् ज्ञेयं मुमुक्षुणा तलवल्यामि प्रकर्षेण पटतया वक्ष्यामि श्रोतुरभिमुखीकरणाय फलेन स्तुवन्नाह यत् वक्ष्यमाणं ज्ञेयं ज्ञात्वा मनमश्नुते संसारान्मुच्यतइत्यर्थः किं तत् अनादिमत् आदिमनभवतीत्यनादिमत् परं निरति अध्यात्मज्ञाननित्यत्वं तत्वज्ञानाथदानन् ! एलज्जासमिति प्रोक्तमज्ञानं यदतोन्यथा // 1 // ज्ञेयं यत्तस्वक्ष्यासि यज्ज्ञात्वाऽमृतमश्नुते॥ अनादिमत्परब्रह्म न सत्तज्ञासदुच्यते // 12 // शयं ब्रह्म सर्वतोनवच्छिन्नं परमात्मनस्तु अनादीत्येतावना बहुव्रीहिणार्थलाभेप्यतिशयो नित्ययोगे वामनुमः प्रयोगः अनादीति च मत्सरभिानेच पद कचिदिच्छन्ति सत्सगुणान् ब्रह्मणः परनिर्षिशेष रूपं ब्रह्मेत्यर्थः अहं वासुदेवाच्या परा शक्तिर्यस्येति त्वपव्याख्यान निर्विशेषस्य ब्राणः प्रतिपायथेन तत्रशकिमरपस्यावतव्यत्वात् निर्विशेरबमार नसत्तलास दुच्यते विधिमुखेन प्रमाणस्यविषयः सच्छब्देनोच्यते निषेध मुखेन प्रमाणस्य विषयस्त्वसच्छब्देन इदं तु तदुभयविलक्षणं निर्विशेषत्वात् स्वप्रकाशचैतन्यरूपलाच 'यसोदावोनिवर्तन्मे अप्राप्यमनसातहेत्यादिश्रुतेः यस्मात्तन् ब्रह्म न सत् भावत्वाश्रयः अतोनोच्यते केनापि शब्देन मुख्यया वृत्त्या शब्दप्रनिहननां नत्रासम्भवात् लद्यथा गौरोताले वा जासितः पचति पटतीति वा क्रियातः शुरुः कृष्णहति वा गुणतः धनी) गोमानिति वा संवन्धनोर्थ प्रत्यायपति शब्दः अत्र क्रियागुणसंबन्वेभ्योविलक्षणः सर्वापि धर्मोजानिरूपउपाधिरूपोपा जातिपदेन संगृहीतः For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy