________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. अ.१३ // 44 // व्याधीनां ज्यरातिसारादिरूपाणां दुःखानामिष्टवियोगानिष्टसंयोगजानाम यात्माधिभूताधिदैवनिमित्तानां दोषस्य वातपित्तश्लेष्ममलमूत्रादिपरिपूर्णत्वेन कायजुगुप्सितत्वस्य चानुदर्शनं पुनःपुनरालोचनं जन्मादिदुःखान्नेषु दोषस्यानुदर्शन जन्मादिव्याध्यन्तेषु दुःख| रूपदोषस्यानुदर्शनमिति वा इदं च विषयवैराग्यहेतुवेनात्मदर्शनस्योपकरोति ॥८॥किंच सक्तिर्ममेदमित्येतावन्मात्रेणप्रीतिः अभिष्वङ्ग स्त्वहमेवायमित्यनन्यत्वभावनया प्रीत्यतिशयः अन्यस्मिन् सुखिनि दुःखिनिवाऽहमेव सुखीदुःखीचेति तद्राहित्यमसक्तिरनभिष्वगाइति चोक्तं कुत्र सत्यभिष्वङ्गैर्वर्जनीयावतआह पुत्रदारगृहादिषु पुत्रेषु दारेषु गृहेषु आदिग्रहणादन्येष्वपि भृत्यादिषु सर्वेषु स्नेहविषयेष्विर्थः नित्यं च सर्वदा च समचित्तत्वं हर्षविषादशून्यमनस्त्वमिष्टानिष्टोपपत्तिषु उपपत्तिः प्राप्तिः इष्टोपपत्तिषु हर्षाभावोऽनिष्टोपपत्तिषु विषादाभावह असक्तिरनभिष्वङः पुत्रदार गृहादिषु // नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु // 9 // मयिचानन्ययोगेन भक्तिरव्यभिचारिणी // विविक्तदेशसेवित्वमरतिर्जनसंसदि // 10 // त्यर्थः चः समुच्चये // 9 // किंच माय च भगवति वासुदेवे परमेश्वरे भक्तिः सर्वोत्कृष्टत्वज्ञानपूर्षिका प्रीतिः अनन्ययोगेन नान्योभगवतो वासुदेवात्परोऽस्त्यतः सएव नोगतिरित्येवंनिश्चयेनाव्यभिचारिणी केनापि प्रतिकूलेन हेतुना निवारयितुमशक्या सापि ज्ञानहेत: |प्रीतिर्न यावन्मयि वासुदेवे न मुच्यते देहयोगेन ताबदित्युक्तेः विविक्तः स्वभावतः संस्कारतोवा शुद्धोऽशुचिभिः सर्पव्याघ्रादिभिश्च | रहितः सुरधुनीपुलिनादिः चित्तप्रसादकरोदेशस्तत्सेवनशीलनत्वं विविक्तदेशसेवित्वं तथा च श्रुतिः 'समे शुचौ शर्करावन्हिवालुकाविजिने शब्दजलाश्रयादिभिः मनोनुकूले न तु चर्पीडने गुहानिवाताश्रयणे न योजयदिति / जनानामात्मज्ञानविमुखानां विषयभोग लम्पटतोपदेशकानां संसदि समवाये तत्त्वज्ञानप्रतिकूलायामरतिररमणं साधूनां तु संसदि तत्त्वज्ञानानुकूलायां रतिरुचिव तथा चोक ५'सङ्गःसर्वात्मना हेयः सचेत्यक्तुं न शक्यते ससद्भिः सहकर्तव्यः सन्तसङ्गोहिमेषजमितिः // 10 // || 144 For Private and Personal Use Only