SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandir त्तिकानि लब्धवत्तिकैरेवाधर्मज्ञानावैराग्यानैश्वर्यैः सह विरुध्यन्ते न तु स्वरूपसद्भिः प्रधानस्य प्रधानेन सह विरोधो न तु दुर्बलेनेति हि न्यायः एवं सत्वरजस्तमांस्यपि परस्पर प्राधान्यमा युगपन्न सहन्ते न तु सद्भावमपि एतेन परिणामतापसंस्कारदुःखेष्वपि रागद्देवमो| हानां युगपत्सद्भावोव्याख्यातः प्रसुप्ततनुविच्छिन्नोदाररूपेण क्लेशानांचतुरवस्थत्वात् तथा हि अविद्याऽस्मितारागद्वेषाभिनिवेशाः पञ्च निशाः अविद्या क्षेत्रमुत्तरेषां प्रसुप्ततनुविछिन्नोदाराणां अनित्याशुचिःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या दृग्दर्शनशक्त्योरे-। | कात्मतैवास्मिता सुखानुशयी रागः दुःखानुशयी द्वेषः स्वरसबाही विदुषोपि तथा रूटोभिनिवेशः ते प्रतिप्रसवहेयाः सूक्ष्माः ध्यानहेयासा| इत्यः केशमूला कर्माशयोवृष्टादृष्टजन्मवेदनीयः सतिमूले तहिपाकोजाल्यायोगाइति पातम्जलानि सूत्राणि तवानस्मिस्तद्वद्धिविपर्ययोमिध्याज्ञानमविद्येति पर्यायाः तस्याः विशेषः संसारनिदान तत्रानित्ये नित्यबुद्धिर्यथा ध्रुवा पृथिवी ध्रुवासचन्द्रतारकाद्यौर मृतादिवौकसइति अशुचौ परमबीभत्से कार्य शुचिबुद्धिर्यथा नवेव शशाङ्कलेखाकमनीयेय कन्या मध्वमृतावयवनिर्मितेव चन्द्र भित्त्वा निःसतेव ज्ञायते | नीलोत्पलपत्रायताक्षीहावगाभ्यां लोचनाभ्यां जीवलोकमाश्वासयतीवेति कस्य केन संबन्धः 'स्थानाद्वीजादुपटम्भान्निष्पन्दानिधनादपि कायमाधेयशौचत्वात्पण्डिताय शनि विरिति / च वैयासिकः श्लोकः एतेनापण्ये पुण्यप्रत्ययानर्थे चार्थप्रत्ययोव्याख्यातः हःखे सुखख्यातिरुदात्दृता परिणामतापसंस्कारदुःखैर्गुणवृत्तिविरोधाच दुःखमेव सर्व विवेकिनहति अनात्मन्यात्मख्यातिर्यथा शरीरे मनुष्योहमित्यादिः इयं-- चाविद्या सर्वक्लेशमूलभूता तमइत्युच्यते बुद्धिपुरुषयोरभेदाऽभिमानोऽस्मिता मोहः साधनरहितस्थापि सर्व सुखजातीयं मे भूयादिति विपर्यय विशेपोरागःसएव महामोहः दुःखसाधने विद्यमानेपि किमपि दुखं मे माभूदिति विपर्ययविशेषोद्वेषः सतामिखः आयुरभावेप्येतैः शरीरेन्द्रियादिभिरनित्यैराप वियोगोमे माभादित्यविद्वदङ्गनाबालः स्वाभाविकः सर्वप्राणिसाधारणोमरणत्रासरूपोविपर्ययविशेषोभिनिवेशःसोन्धतामिस्रः तदुक्तं पुराणे 'तमोमोहोमहामोहस्तामिस्रोद्यन्धसंज्ञितः अविद्या पञ्चपर्वेषा प्रादुर्भूता महात्मनहति / एते च क्लेशाचतुरवस्थाभवन्ति तत्रासतोनुत्पत्तेरनभिव्यक्तरूपेणावस्थानं सुप्तावस्था अभिव्यक्तस्यापि सहकार्यलाभभावान कार्याजनकत्वं तन्यवस्था अभिव्यक्तस्य जनितकार्यस्यापि केनचिलवताभिभवोविच्छेदावस्था अभिव्यक्तस्य प्रातसहकारिसम्पत्तेरप्रतिबन्धेन स्वप्रकार्यकरत्वमुदारावस्था एतादगवस्थाचतुष्टयविशिष्टानामस्मितादीनां चतुर्णा विपर्ययरूपाणां केशानामविद्यैव सामान्यरूपा क्षेत्रं प्रसवभूमिः सर्वेषामपि विपययरूपत्वस्य दार्शतत्वात् तेनाविद्यानिवृत्त्यैव लेशानां निवृत्तिरित्यर्थः ते च केशाः प्रसुप्तायथा प्रकृतिलीनानां तनवः प्रातिपक्ष जननं 5) For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy