________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. // 68 // याणां भोगाभ्यासेन वैतृष्ण्यं कर्तुं शक्यं यतोभोगाभ्यासमनुविवर्धन्ते रागाः कौशलानि चेन्द्रियाणां स्ननिश्च न जातुकामइत्यादि तस्मादुःखात्मकरागपरिणामत्वाविषयसुखमपि दुःखमेव कार्यकारणयोरभेदादिति परिणामदुःखत्वं तथा सुखानुभवकाले तत्प्रतिकृलानि दुःखसाधनानि इष्टि नानुपहत्य भूतान्युपभोगः संभवतीति भूतानि च हिनस्ति पश्च सर्वाणि दुःखसाधनानि मे माभूवन्निति सङ्कल्पविशेषः न च तानि सर्वागि कश्चिदपि परिहतुं शक्नोति अतः सुखानुभवकालपि तत्परिपन्थिनं प्रति द्वेषस्य सर्वदेवावस्थितस्वात्तापदुःखं दुष्परिहरमेव नापोहि द्वेषः एवं च दुःखसाधनानि परिहर्तमशक्तोमुह्यतिचेति मोहदुःखतापि व्याख्येया तथाचोक्तं योगभाष्यकारैः सर्वस्य द्वेषानुविद्धश्चेतनानेतनसाधनाधीनस्तापानभवइति तत्रास्ति द्वेषजः कर्माशयः सुखसाधनाान च प्रार्थयमानः कायेन वाचा मनसा च परिस्पन्दते ततः परमनुगृहात्युपहन्ति चेति परानुग्रहपीडाभ्यां धर्माधर्मात्रुपचिनोति सकर्माशयोलोभम्मोहाच भवतीत्येषातापदुःखतोच्यते यथा वर्तमानः सुखानुभवः स्वविना | ये हि संस्पर्शजाभोगादुःखयोनयएव ते॥आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः॥२२॥ RRRRRRANSL125505252525 शकाले संस्कारमाधत्ते सच मुखस्मरणं तम राग सच मनःकायवचनचेष्टां साच पुण्यापुण्यकर्माशयो तौ च जन्मादीनि संस्कारदःखता एवं तापमोहयोरपि संस्कारौ व्याख्येयौ एवं कालत्रयेपि दुःखानुवेधाविषयसुखं दुःखमेवेत्युक्त्वा स्वरूपतोपि दुःखनामाह गुणवृत्तिविरोधाच्च गुणाः सत्त्वरजस्तमांसि मुखदुःखमोहात्मकाः परस्परविरुद्धस्वभावाअपि तैलवर्त्यप्रयइव दीप पुरुषभोगप्रयुक्तत्वेन यात्मकमेक कार्यमारभन्ते तत्रकस्य प्राधान्ये द्वयोर्गुणभावात्प्रधानमात्रव्यपदेशेन सात्त्विक राजर्स तामसमिति त्रिगुणमपि कार्यमेकेन गुणेन व्यपदिश्यते नत्र सुखोपभोमरूपोषि प्रत्ययउडुनसत्त्वकार्यस्वेप्यनुतरजस्तमःकार्यत्वात्रिगुणा ल्मकएव तथा च सुखात्मकत्वबाहुःखात्मकत्वं विषादात्मकत्वंच तस्य ध्रुवमिति दुःखमेव सर्व विवेकिनः न चैतादृशोपि प्रत्ययः स्थिरः यस्माचलंच गुणवृत्तमिति क्षिप्रपरिणामि चित्तमुक्तं नन्धकः प्रत्ययः कथं परस्परविरद्धसुखदुःखमोहत्वान्येकदा प्रतिपद्यतइति चन् न उद्भूतानुभूतयोपिरोधाभावात् समवृत्तिकानामेव हि गुणानां युगपविरोधः न विषमवृत्तिकानां यथा धर्मज्ञानवैराग्यैश्वर्याणि लब्धवृ For Private and Personal Use Only