SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1555555555555166654505 बन्धादलभ्यमान तदेव तदभावाल्लभते न केवलं त्वंपदार्थसुखमेव लभते किन्तु तत्पदाथै क्यानुभवेन पूर्ण सुखमपीत्याह सतृष्णाशून्यः ब्रह्मणि परमात्मनि योगः समाधिस्तेन युक्तस्तस्मिन्व्यापृतआत्मान्तःकरणं यस्य सब्रह्मयोगयुक्तात्मा अथवा ब्रह्मणि तत्पदार्थे योगेन दवाक्यानभवरूपेण समाधिना युक्तऐक्यं प्राप्तआत्मा त्वंपदार्थस्वरूपं यस्य सतथा सुखमक्षय्यमनन्तं स्वस्वरूपभूतमभते व्यामोति | सुखानुभवरूपएव सर्वदा भवतीत्यर्थः नित्येपि वस्तुन्यविद्यानिवृत्त्यभिप्रायेण धात्वर्थयोगः औपचारकः तस्मादात्मन्यक्षयसुखानुभवार्थी सन्यायविषयपीतेः क्षणिकायामहानरकानुबन्धिन्याः सकाशादिन्द्रियाणि निवर्तयेत्तावतैव च ब्रह्मणि स्थितिर्भवतीत्यभिप्रायः // 21 // | वनु बाह्यविषयपीतिनि वृत्तावात्मन्यक्षयसुखानुभवस्तस्मिंश्च सति तत्ससादादेव बाबविषयमीतिनिवृत्तिरितीतरेतराश्रयवशाकमपि सिध्येदित्याशय विषयदोषदर्शनाभ्यासेनैव तत्पीतिनिवृत्तिर्भवतीति परिहारमाह हि यस्मात् ये संस्पर्शजाविषयेन्द्रियसंबन्धजाः भोगाः क्षुद्रसुखलवानुभवाः इह वा परत्र वा रागदेषादिव्यानत्वेन दुःखयोनयएव ते ते सर्वेपि ब्रह्मलोकपर्यन्तं दुःखहेतवएव तदुक्तं विष्णुपुराणे 'यावन्तः कुरुते जन्तुः संबन्धान्मनसः प्रियान् तावन्नोस्यनि खन्यन्ते वृदये शोकशङ्कवइति' एतादृशाअपि न स्थिराः किंतु आद्यन्तवन्तः आदिविषयेन्द्रियसंयोगोऽन्तश्च सदियोगएव तौ विद्यते येषां ते पूर्वापरयोरसत्त्वान्मध्ये स्वप्नवदावि ताः क्षणिका मथ्याभूताः तदुक्तं गौडपादाचार्यैः 'आदावन्ते च यवास्ति वर्तमानेपि तत्तथेति' यस्मादेवं तस्मात्तेषु बुधोविवेकी न रमते प्रतिकूलवेदनीयत्वान्न प्रीतिमनुभवति तदुक्तं भगवता पतञ्जलिना ‘परिणामनापसंस्कारदुःखे गुण त्तिविरोधाच दुःखमेव सर्व विवेकिनइतिः सर्वमपि विषयसुखं दृष्टमानुभविकंच दुःखमेव प्रतिकूलवेदनीयत्वात् विवेकिनः परिज्ञातक्केशादिस्वरूपस्य न त्वविवेकिनः अक्षिपात्रकल्पोहि विद्वानत्यल्पदुःखलेशेनाप्युद्धिजते यथोीतन्नुरतिसुकुमारोप्याक्षिपात्रे न्यस्तः स्पर्शन दुःखयति नेतरेष्वङ्गेषु तहविकिन एव मधुविषसंपृक्तानभोजन वत्सर्वमपि भोगसाधनं कालत्रयपि के शानुविद्धत्वाःखं न मूटस्थ बहुत्रिधदुःखसहिष्णोरित्यर्थः तत्र परिणामतापसंस्कारदुःखैरिति भूनवर्तमानभविष्यकालेपि दुःखानुविद्धत्वाऔपाधिक दुःखत्वं विषयसुखस्यो के गुण त्तिविरोधाचेत्यनेन स्वरूपोपि दुःखत्वं तत्र परिणामश्च तापश्च संस्कारथ तएव दुःखानि नैरित्यर्थः इत्थं भूतलक्षणे तृतीया तथाहि रागानुविद्धएव सर्वोपि सुखानुभवः न हि तत्र न रज्यनि तेन सुखीचेति संभवति रागएव च पूर्वमुट्टनः सन्विषयप्राप्त्यामुखरूपेण परिणमते तस्य च प्रतिक्षणं वर्धमानवेन स्वविषयापानिनिवन्धनदुःखस्यापरिहार्यवानुःख रूपतैव याहि भोगवेन्द्रियाणामुपशान्तिः परितृप्तत्वात् तन्तुखं या लोल्याइनुपशान्तिस्तदुःख न चोन्द्र For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy