________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीकृष्णाय गीतामनदुहे नमः // पूर्वाध्याये अद्धात्रैविध्ये नाहारयज्ञरपोदानवैविध्येन च कर्मिणां त्रैविध्यमुक्तं सात्विकानामादानाय राजसतानसानां च हानाय इदानीं तु संन्यासत्रैविध्यकथनेन संन्यासिनामपि वैविध्यं वक्तव्य तत्र तत्त्वबोधनानन्तरं यः फलभूतः सर्व कर्मसंन्यासः सबतुर्दशेऽध्याये गुणातीतत्वेन व्याख्यातवान साविकराजसतामसभेदमहति योपि तत्वबोधात्या तदर्थं सर्वकर्मसंन्यासस्तत्त्वबुभुत्सया वेदान्तवाक्यविचाराय भवति सोऽपि वैगुण्यविषयावेढानिस्वैगुण्योभवार्जुनेत्यादिना निर्गुणत्वेन व्याख्यातः यस्त्वनुत्पन्नतत्वबोधानामनुत्पन्नत त्वत्रुभुत्सूनां च कर्मसंन्यासः ससंन्यासी च योगी चेत्यादिना गौणोव्याख्यानस्तस्य विध्यसभवात्तविशेष बुभुत्तुः अविदुपामनुप जातविधिदियाणां च कर्माधिकृतानामेव फिञ्चित्कसंग्रहेण किञ्चित्कर्मपरित्यागोयः सत्यानांशगुणयोगान् संन्यास // अर्जुन उवाच // संन्यासस्य महावाहो तत्त्वमिच्छामि वेदितुम् // त्यागस्य च पीकेश पृथकेशिनिपूदन // 1 // 12625251525152552510651525 नोच्यो एतादृशस्यान्तःकरणशुख्यर्थमविद्वत्कर्माधिकारिकर्नकस्य संन्यासस्य केनिद्रण कर्मत्यागस्य गत्र स्वरूप पृथक् सा-1 विकराजसतामसभेदेन योनिच्यामि स्वागस्य च तत्त्वं वैदिनमिच्छामि कि संन्यासत्यागशद्वौ घटपटशक्षावित्र भिन्नजातीयार्थों किंवा ब्राह्मणापरिभागाशकजातीवार्थी यारस्ताहित्यागस्य तवं संन्यासात्पृथक् दिनुपितमि यदि हिनीयस्त ध्वान्तरोपाधिभेदमात्र वक्तव्यं एकव्याख्याननयोभयव्याख्यातं भविष्यति महावाहो केशिषिपद संबोधनाभ्यां बालोपद्वनिवारणस्वरूपयोग्यताफलाप धाने प्रदर्शिते दृषीके शेत्यन्तरुपयनिवारणसामर्थ्यमिति भेदः अनुरामात्सम्बोधनवयं अत्रार्जुनस्य ही प्रभो यार्माधिकारिकर्तृत्वेन पूर्वोक्तयज्ञादिसाधम्र्येण संन्यास प्रतिपाद्यत्वेन च गुणानी यासयसाधर्म्यण For Private and Personal Use Only