________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. // 177 // त्रैगुण्यसंभवासंभवाभ्यां संशयः प्रथमस्य प्रश्नस्य बीजं द्वितीयस्य तु संन्यासत्यागशब्दयोः पर्यायत्वात् कर्मफलल्यागरूपेण च वैलक्षग्योक्तः संशयः // 1 // तत्रान्तिमस्य सूचीकटाहन्यायेन निराकरणायोत्तरं काम्यानां फलकामनया चोदितानामन्तःकरणशुद्धावनुपयुक्तानां कर्मणामिष्टिपशुमोमादीनां न्यासं त्यागं संन्यासं विदुर्जानन्ति कवयः सूक्ष्मदर्शिनः केचित् तमेतं 'वेदानुवचनेन ब्राह्मणाविविदिषन्ति यज्ञेन दानेन तपसा' नाशकेनेति' वाक्येन वेदानुवचनशब्दोपलक्षितस्य ब्रह्मचारिधर्मस्य यज्ञदानशब्दाभ्यामुपलक्षितस्य गृहस्थधर्मस्य तपोऽनाशकशब्दाभ्यामुपलक्षितस्य वानप्रस्थधर्मस्य नित्यस्य नित्येन हितेन पापक्षयेण द्वारेणात्मज्ञानार्थत्वं बोध्यते न च विनियोगवैयथ्य ज्ञान मुत्पद्यते पुंसां क्षयात्पापस्य कर्मणइत्यनेनैव लम्धत्वादिति वाच्यं विनियोगाभावेहि सत्यपि नित्यकर्मानुष्ठाने // श्रीभगवानुवाच // काम्यानां कर्मणां न्यासं संन्यासं कवयोविदुः // सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः // 2 // ज्ञानं स्याद्वा न वा स्यात् सति तु विनियोगे ज्ञानमवश्यं भवेदेवेति नियमार्थत्वात् तस्मानित्यकर्मणामे वेदने विविदिषायां वा विनि-1 | योगात् सत्वशुद्धिविविदिपोत्पत्तिपूर्वकवेदनार्थिना नित्यान्येव कर्माणि भगवदर्पणबुद्ध्याऽनुष्ठेयानि काम्यानि तु सर्वाणि सफलानि परित्याज्यानीत्येक मतं अपरं मनं सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः सर्वेषां काम्यानां नित्यानां च प्रनिप्रदोक्तफलत्यागं सत्वशुद्धार्थतया विविदिपासंयोगेनानुष्ठानं विचक्षणाविचारकुशलास्त्यागं प्राहुः खादिरोयूपीभवति खादिरं वीर्यकामस्य यूपं करोतीत्यत्र यथैकस्य खादिरत्वस्य ऋतुप्रकरणपाकात् फलसंयोगाच क्रत्वर्थत्वं पुरुषार्थत्वंच प्रमाणभेदात् तथाऽमिहोत्रेष्टिपशुसोनानां सर्वेषामपि शतपथपठितानां चोत्पत्तिविधिसिद्धानां तत्तत्फलसंयोगः प्रत्येकवाक्येन विविदिषासंयोगव Aज्ञादिवास्येन क्रियतइत्युपपन्न एकस्य तूभयत्वे // 177 For Private and Personal Use Only