________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी.म. अ. 120 सयुक्ताः श्रद्धया परया प्रकटया साचियोपेताः सन्तउपासो सदा चिन्त बलि ने युकामाः मे मम मताअभिप्रेताः ते हि सदा |मदासत्तचित्ततया मामेव विषयान्तरविमुखाश्चिन्तयन्तोहोरात्राण्यातवाहयन्ति अतस्तएव युफलनामताभमिमताः // 2 // निर्गुणब्रह्मविदपेक्षया सगुणब्रह्मविदां कोतिशयोयेन तएव युक्तनमास्तवाभिमताइत्यपेक्षायां तमलिशयं जननिरूपकानिर्गुणब्रह्मविदः प्रस्तोलि दाभ्यां येऽक्षरं मामुपासते तेऽपि मामेव प्रानुवन्तीति द्वितीयगतेनान्वयः पूर्वेभ्योवलक्षण्यद्योतनाय तुशब्दः अक्षरं निर्विशेषं ब्रह्म वाचनवीब्राह्मणे प्रसिद्धं तस्य समर्पणाय सप्तविशेषणानि अनिर्देयं शब्देन व्यपदेष्टुमशल्यं यतोऽव्यक्तं शब्दप्रवृत्तिनिमित्तैातिगुणाक्रियासंबन्धैरहिन / जानि गण कियां संबन्ध वा द्वारीक़त्य शब्दप्रवत्तानविशेष प्रवत्ययोगात कृतोजात्यादिराहित्यनताह सर्वत्रगं सर्वव्यापि सर्वकारणं अतीजात्यादिशून्यं परिच्छिजस्व कार्यस्यैव जात्यादियोगदर्शनात् आकाशादीनामपि कार्यवाभ्युपगमाघ अनए गाविन्त्यं शब्दवत्तेरिव // श्रीभगवानुवाच // मध्यामेश्य मनोये मां नित्ययुक्ताउपासते॥श्रया परयोपेतास्ते मे युक्ततमारताः // 2 // ये त्वक्षरमानिदेश्यमव्यक्तं पर्युपासते / / सर्वत्रगमचिन्त्यञ्च कूटस्थ मनोड़तेरापि न विषयः तस्यापि परिछिन्नविषयत्वात् 'यतोवावोनिवर्तन्ते अमान्य मनसातहति' श्रुतेः ताई कथं तं त्वौपनिषदं पुरुष || | पृच्छामीति दृश्यते सय्यया वध्यति च अतिः 'शाखयोनित्वादितिः सूत्रं च उच्यते अविद्याकल्पितसंबन्धेन शदजन्यायां बुद्धिवृत्तौ चरमायां परमानन्दयोधरूपे शुद्ध पसानि प्रतिविम्विते विद्यालत्कार्ययोः कल्पितयोर्निवत्युपपत्तेपचारेण विषयत्वाभिधानात् अतस्तत्र कल्पितमाविद्यासंबन्ध प्रतिपादयितुमाह कूटस्थं यन्मिथ्याभूतं सत्यतया प्रतीयते तस्कृतमिति लोकैरुच्यते यथा कूटकार्षापणः कूटसाक्षित्वमित्यादौ अज्ञानमपि मासाख्यं सहकार्यमपञ्चेन मिथ्याभनमपि लौकी कैः सत्यतया प्रतीयमानं कुटं तस्मिन्नाध्यासिकेन संबन्धेनाधिटानतया शिष्टतीति कटस्थमज्ञानतरकार्याधिष्टानमित्यर्थः एतेन सानुपपत्तिपरिहारः कृतः अतएव सविकाराणामवियाकल्लितत्वात्तदधिष्ठान साक्षिचैतन्य निर्विकारमित्याह अनलं चलनं विकारः अचलाव धु अपरिगानि नित्यं एतादृशं शुद्धं ब्रह्म मां पर्युपासते अषणेन प्र For Private and Personal Use Only