________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir माणगनामसंभावनामपोरा मननेनच प्रमेयगतामनन्तर विपरीनभावना निवृतये ध्यायान्त विजानीयप्रत्ययतिरस्कारण तैलधारावदबिस्छुि। समानप्रत्ययप्रवाहेण निदिध्यासनसंज्ञकोन ध्यानेन विषयीकुर्वन्तीत्यर्थः कथं पुनर्विषयेन्द्रियसंयोगसति विजातीयमत्यपतिरस्कारः अतआह संधियव्य स्वविषयेभ्यउपसंदृत्येन्द्रियग्रामं करणसमुदायं एतेन शगदमादिसम्पतिरक्ता विषयभोगवासनायां सत्यां कुनइन्द्रियाणां तनोनिवृत्तिस्त वाह सर्वच विपश्ये समा तुल्या हर्षविपादाभ्यां रागद्वेषाभ्यां च रहिता मतियेषां सम्यग्ज्ञानेन तत्कारणस्याज्ञानस्याऽनतित्वाद्विषयेशु दोषदर्शनाभ्यासेन स्पृहायानिरसनाच्च ते सर्वत्र समबुद्धयः एतेन वशीकारसंज्ञारान्यमुक्तं अतएव सर्वत्रात्मदृष्टया हिंसाकारणद्वेषगहतत्वात् सर्वभूतहिते रताः अभयं सर्वभूतेभ्योमत्तः स्वाति मंत्रेण दत्तसर्वभूताभयदक्षिणाः कृतसंन्यासाइति यावत् 'अभयं सर्वभूतेभ्योदत्वा संन्यासमाचरेदिनिस्मृतेः' एवंविधाः सर्वसाधनसम्पदाःसन्तः स्वयं ब्रह्मभूतानिर्विचिकित्सेन साक्षात्कारेण सर्वसाध सन्नियन्येन्द्रिय नाम सर्वत्र समतुद्धयः // ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः // 4 // क्लेशोधिकतरस्तेपासव्यक्तासक्तचेतसाम् // अव्यताहि गतिर्दुःख देहवद्भिरवाप्यते // 5 // | नफलभूतेन मामसरं ब्रह्मैव ते प्रानुवन्ति पूर्वमपि मपाएव सन्तोऽविद्यानिवृत्त्या मद्रूपाएव निटलीत्यर्थः ‘मेव भवतीत्यादि' अतिभ्यः इहापि च ज्ञानी वात्मैव मे मतमित्युक्तं // 3 // 4 // इदानी नेतेभ्यः पूर्वेतामातिशयं दर्शयन्नाह पूपामपि विषयेभ्यआत्दृत्य सगुणेब्रह्माण नआवेशे सततं तत्कर्मपरायणत्वेच परश्रद्धोपेतत्वे च क्लेशोऽधिकोभवत्येव किंतु अव्यतासक्तचेतसां निर्गुणब्रह्मचिन्तन-1 पराणां तेषां पूर्वोकसाधनवता केशआयासोऽधिकतरः अतिशयेनाधिकः अत्र स्वयमेव हेतमाह भगवान् अव्यक्ताहि गतिः हि ययस्मादक्षरात्मक गन्तव्य फलभतं ब्रह्म दुःखं यथा स्यात्तथा कृण देहवदिहमानिभिरवाप्यते सर्वकर्मसंन्यासं कृत्वा गुरुमुपसत्य वेदान्तवाक्यानां तेन तेन विचारेण तत्तद्धमानराकरणे महान् प्रयासः प्रत्यक्षसिद्धस्ततः क्लेशोधिकतररेनषामित्युक्तं यद्यप्येकमेव फलं तथापि ये दुष्करेणोपायेन प्रामुवन्ति तदपेक्षया सुकरेणोपायेन प्रामुवन्तोभवन्ति श्रेष्ठाइत्यभिप्रायः // 8 // For Private and Personal Use Only