________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. यस्याशुभस्य च या शिहिता सात्विकी फलाभिसन्धिरहिता क्रिया सा तस्य दैवी सम्पत् सा सन्त्रशुद्धिभगवद्भक्तिर्ज्ञानयोगस्थिलिपर्यन्नासती संसारबन्धनानिमोक्षाय कैवल्याय सपति अतः सैवोपादेया श्रेयोथिभिः या यस्य शाखनिषिक्षा फलामिसन्धिपूर्वा साहद्वारा च राजसी नामसी क्रिया तस्य सा सर्वान्यासुरी सम्पन् अतोराक्षस्यपि तदन्तभूतव सानिबन्धाय नियता संसारबन्धाय मता संमता शास्त्राणां तदनुसारिणां च अतः सा हेयैव श्रेयोऽथिाभरित्यर्थः तत्रैवं सत्य कथा संपदा युक्तइति | संदिहानमर्जुनमावासयति भगवान् माशुचः अहमासुर्यातमा युक्तइति शङ्कया शोकमनुतापं माकाशः दैवी संपदमाभलक्ष्य जातोति प्रागजिनकल्याणाभाविकल्याणश्च त्वमसि हेपाण्डव पाटपुत्रेवन्येवपि दैवी संपत्प्रसिद्धा किं पुनरवयीति भावः // 5 // दैवी सम्पद्विमोक्षाय निबन्धायापुरीता // माशु यः संपदं देवीमभिजातोसि पाण्डव // 5 // द्वौ भूतसो लोकेऽस्मिन्वआरएवच // देवोविस्तरशः प्रोक्तआसुरं पार्थ मे शृणु // 6 // ननु भवतु राक्षसी प्रकृतिरातुर्यामन्तर्भूता शास्त्रनिषिद्धक्रियोन्मुखत्वेन सामान्यात्कामोपभोगप्राधान्यप्राणिहिंसाप्राधान्याभ्या काचदेन व्यपदेशोपपसे: मानुषीतु प्रकृतिस्तनीया पृथगास्ति 'त्रयाः प्राजापत्याः प्रजापतौ पितरि ब्रह्मचर्यमचुर्देवामनुष्याअसुराइति / भ्रतेः अतः सापि हेयकोटाबुपादेयकोटौ वा बक्तव्येत्यत आह अस्मिल्लोके सर्वस्मिन्नपि संसारमार्गे दो द्विप्रकारावेव भूतसौ मनुष्यस! भवतः को तो दैवासुरश्च न तु राक्षसोमानुषोत्राधिकः सर्गोस्तीत्यर्थः योयदा मनुष्यः शास्त्रसंस्कारप्राबल्येन स्वभावसिद्धौ रागदपशवभिभृय धर्मपरायणोभवति सतदा देवः यदा तु स्वभावसिद्धरागद्वेषप्राबल्येन स्त्रास्त्रसंस्कारमभिभूयाधर्मपरायणोभवति सतदाऽमुरहान वैविध्योपपत्तेः न हि धर्माधर्माभ्यां नतीया कोटिरहित तथा च भूयते 'याह प्राजापत्यादेवाचासुराच For Private and Personal Use Only