________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsur Gyanmandir ततः कानीयसाएव देवाज्यायसाअसुराइतिः दमदानदयाविधिपरेनु वास्ये प्रयाः प्रजापत्याइत्यादौ दमदानदयारहितामनुष्या असुराएत्र सन्तः केनचित्साधर्मेण देवामनुष्याअनुराइत्युपचर्यन्तइति नाधिक्यावकाशः एकेनैव दइत्यक्षरेण प्रजापतिना दमरहितान्मनुष्यान्प्रति दभोपदेशः कुतः दानरहितान्प्रति दानोपदेशः दयारहितान्यनि दयोपदेशः नतु विजातीयाएव देवासुरमनुष्याइह विवक्षिताः मनुयाधिकारत्वाच्छास्त्रस्य तथा चान्नेउपसंहरति तदेतदेवेषा दैवी वागनुबदति स्तनायगुर्ददइति दाम्पत दयध्यमिति तदेतत्त्रयं शिक्षरमं दानं दयामिति तस्माद्राक्षसी मानुषीच प्रकृतिसर्यामेवान्तर्भवतीनि युक्तमुक्तं हौ भूनसर्गाविति तत्र देवोभृतसगामया त्वांप्रति विस्तरशोविस्तरप्रकारैः प्रोकः स्थितप्रज्ञलक्षणे द्वितीये भकिलक्षणे हादशे ज्ञान लक्षणे त्रयोदशे गुणातीतलक्षणे चतुर्दशे इह चाभ प्रवृत्ति च निवृत्तिं च जनान विदुरानुराः // नशौचं नापि चाचारोन सत्यं तेषु वियते // 7 // यामल्यादीना इदानीमामुरं भूतसर्ग मे मचनविस्तरशः प्रतिपाद्यमान वं शृणु हानार्थमवधारय सम्यक्तया ज्ञातस्य हि परिवर्जनं शक्यते कमिनि हे पार्थति संबंधसूचनेनानुपेक्षणीयतां दर्शयति // 6 // वर्जनीयामासुरी संपदं प्राणिविदोषणतया तानहमित्यतः प्राक्तनै दशान होकविणोति प्रवृत्ति प्रतिविषयं धर्म चकारातत्यतिपादक विधिवाक्यं च एवं निवृत्तिविषयमधर्म चकारातत्प्रतिपादकं निषेधवाक्यं च अतुरस्त्रमावाजनान जानन्ति अतस्तेन विविध शौचं नाप्याचारोमन्त्रादिभिरुतः न सत्यं च प्रियाहतयथार्थभाषणं विराने सत्यशौचयोराचारान्तर्भावेऽपि ब्राह्मणपरिव्राजकन्यायेन पृथगुपादानं अशौचाः आनाचाराः अनृतवादिनोह्यसुरामायापिनः प्रसिद्धाः // 7 // ननु धर्माधर्मयोः प्रवृत्तिनिवृत्तिविषययोः प्रतिपादकं वेदाख्यं प्रमाणमस्ति निर्दोष भगवदाज्ञारूपं सर्वलोकप्रसिद्ध नदुपजीवीनि च स्मृतिपुराणेनिहासादीनि सन्ति तत्कथं प्रवृनिनिवृत्तितप्रमाणाद्यज्ञानं ज्ञानेवा आज्ञोल्लानां शासितरी भगवतिसति कथं For Private and Personal Use Only