________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. अ.३. // 41 // यस्विन्द्रियारामोन भवाले परमार्थदशी सएवं जगचक्रप्रत्तिनुभूतं कर्माननुतिष्ठन्नपि न प्रत्यति कृतकृत्यत्वादित्याह द्वाभ्यां इन्द्रियारामोहे स्रक्वन्दनवनितादिषु रतिमनुभपति मनोज्ञानपानादिषु लाप्नं पशुपुत्रहिरण्यादिलाभेन रोगायभावेन च तुटं उत्कविषयाभावे रागिणामरत्यतृप्त्यष्टिदर्शनादतिलाननुट्योमनोवृत्तिविशेषाः साक्षिसिद्धाः लब्धपरमात्मानन्दस्तु हैनदर्शनाभावादतिफल्गुत्वाच विषयसुखं न कामयतइत्युक्तं थावानर्थउदपानइत्यत्र अतोनात्मविषयकरतितृप्मिनुष्टयभावादात्मानं परमानन्दमयं साक्षात्कुर्वन्नुपचारादेव मुच्यते आत्मरतिरात्मनआत्मसन्तुष्टइति तथा च श्रुतिः 'आत्मक्रीडात्मरतिः क्रियावानेवब्रह्मविदां वरिष्ठ इति' आत्मतृप्तश्चेति चकारएवकारानुकर्षणार्थः मानवइति यः कश्चिदपि मनुष्यएवम्भूतः सएव कृतकृत्योन तु ब्राह्मणवाादिशकर्षेणेति कायतुं आत्मन्येव च सन्तुष्टइत्यत्र चकारः समुच्चयार्थः यएवम्भूतस्तस्याधिकारहेखभावाकिमपि कार्य वैदिकं लौकिक वा न विद्यते // 17 // नन्वात्मविदोपि अभ्युदयार्थं निःश्रेयसाथ प्रत्यवायपरिहारार्थ वा कर्म स्यादित्यतआह तस्यात्मरतेः कृतेन कर्मणाभ्युदय यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः // आत्मन्येव च सन्तुष्टस्तस्य कार्य न विद्यते // 17 // लक्षणोनिःश्रेयसलक्षणोवाऽर्थः प्रयोजनं नैवास्ति तस्य स्वर्गाद्यभ्युदयाऽनर्थित्वात् निःश्रेयसस्य च कर्मासाध्यत्वात् तथा च श्रुतिः 'परी क्ष्य लोकान् कर्मचितान् ब्राह्मणोनिर्वदमायांचास्त्यकृतः कृतेनेति' अकृतोनित्योमोक्षः कृतेन कर्मणा नास्तीत्यर्थः ज्ञानसाध्यस्यापि व्यावPAतिरेवकारेण सूनिता आत्मरूपस्य हि निःश्रेयसस्य नित्यपाप्तस्याज्ञानमात्रमप्राप्तिः तय तत्त्वज्ञानमात्रापनोयं तस्मिंस्तत्त्वज्ञानेनापनुन्ने तस्यात्मविदोन किञ्चित् कर्मसाध्यं ज्ञानसाध्यं वा प्रयोजनमस्तीत्यर्थः एवम्भूतेनापि प्रत्यवायपरिहारार्थ कर्माण्यनुष्ठेयान्येवेत्यतआह 12 नाकृतेनेति भावे निष्टा नित्यकर्माकरणेन इह लोके गर्हितत्वरूपः प्रत्यवायपातिरूपोवा कश्चनार्थोनास्ति सर्वत्रोपपनिमाह उत्तरार्धन चोहेतौ यस्मादस्यात्मविद्रः सर्वभूतेषु ब्रह्मादिस्थावरान्तेषु कोपि अर्थव्यपाश्रयः प्रयोजनसंबन्धानास्ति कवितावशेषमाश्रित्य कोपि क्रियामाध्योअॅनास्तीति वाक्यार्थः अतोस्यकताकृते निष्षयोजने 'नैनं कृताकृते तपतइति श्रुतेः' 'तस्य ह न देवाश्च नाभूत्या ईशतआत्मा ह्येषां सभवतीति' अनेर्देवाअपि तस्य मोक्षाभवनाय न समर्थाइत्युक्तेन विन्नाभावार्थमपि देवाराधनरूपकर्मानुष्टानमित्यभिप्रायः एतादृशोब्रह्मविद्भुमिकासप्तक RRRRE52515251525 211111 // 1 // For Private and Personal Use Only