SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir भेदन निरूपितोवसिष्ठेन 'ज्ञानभूमिः शुभेच्छाख्या प्रथमा परिकीर्तिता विचारणा द्वितीया स्यात्ततीया तनुमानसा सत्त्वापत्तिश्चतुर्थी स्यात्ततोसंसक्तिनामिका पादार्थाभावनी षष्टी सप्तमी नुर्यगास्मतेति' तत्र नित्यानित्यवस्तुविवेकादिपुरःसरा फलपर्यवसायिनी मोक्षेच्छा प्रथमा ततोगुरुमुपसृत्य वेदान्तवाक्यविचारःश्रवणमननात्मकोद्वितीया ततोनिदिध्यासनाभ्यासेन मनसएकाग्रतया सूक्ष्मवस्तुग्रहणयोग्यत्वं तृतीया एतमिकात्रयं साधनरूपं जायदवस्थोच्यते योगिभिः भेदेन जगतोभानात तदक्तं 'भूमिकात्रितयं खेतद्राम जायदिति स्थितं यथावतेंदबुद्ध्येदं जग- ज्जायति दृश्यतइति ततोवेदान्तवाक्यानिर्विकल्पकोब्रह्मात्मैक्यसाक्षात्कारश्चतुर्थी भूमिका फलरूपा सत्वापत्तिः स्वभावस्थोच्यते सर्वस्यापि जगतोमिथ्यात्वेन स्फरणात तदुक्तं 'अते स्थैर्यमायाते ते प्रशममागते पश्यन्ति स्वप्नवल्लोकं चतर्थी भमिकामिताइति' सोय चतुर्थभूमिं प्राप्नोयोगी ब्रह्मविदित्युच्यते पञ्चमीषष्ठीसप्तम्यस्तु भूमिकाजीवन्मुक्तेरवान्तरभेदाः तत्र सविकल्पकसमाध्यभ्यासेन निरुद्धे मनसि या निर्विकल्पकसमाध्यवस्था साऽसंसक्तिरिति सुषुपिरिति चोच्यते ततः स्वयमेव व्युत्थानात् सोयं योगी ब्रह्मविद्वरः तत नैव तस्य कृतेनार्थोनाकृतेनेह कश्चन // न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः // 18 // 88888888888 स्तदभ्यासपरिपाकेण चिरकालावस्थायिनी सा पदार्थाभावनीति गाढमुषुपिरिति चोच्यते ततः स्वयमनुस्थितस्य योगिनः परप्रयत्नेनैव व्युत्थानात् सोयं ब्रह्मविद्वरीयान् उक्तं हि 'पञ्चमी भूमिकामेत्य सुषुग्निपदनामिकां षष्टी गाहसुषुप्त्याख्यां क्रमात्पतति भूमिका[मितिः यस्यास्तु समाध्यवस्थायाः न स्वतोवा परताव्युत्थितोभवति सर्वथा भेददर्शनाभावात् किंतु सर्वदा तन्मयएव स्वप्रयत्नमन्तरेणैव परमेश्वरप्रेरितप्राणवायुवशादन्यनिर्वाह्यमानदैहिकव्यवहारः परिपूर्णपरमानन्दघनएव सर्वतस्तिष्टति सा सममी तुरीयावस्था तां प्राप्नोब्रह्मविइरिष्टइत्युच्यते उक्तं हि षष्ट्या भूम्यामसौ स्थित्वा सप्तमी भूमिमानुयात् किंचिदेवैषसंपन्नस्त्वथवैषन किंचन विदेहमुक्तता तक्ता सप्तमी योगभमिका अगम्या वचसा शान्ता सा सीमा योगमिष्यति' यामधिकृत्य श्रीमद्भागवते स्मयते 'देहं च नश्वरमवस्थितमुत्थितं वा सिद्धोन पश्यति यतोध्यगमत्स्वरूपं दैवादुपेतमथ दैववशादपेतं वासोयथा परिकृतं मदिरामदान्धः देहोपि दैववशगः खल कर्म यावत्स्वारम्भकं प्रतिसमीक्षतएव सासुः तं सप्रपञ्चमधिरूढसमाधियोगः स्वामं पुनर्न भजते प्रतिबुद्धवस्तुरिति For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy