________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. 11 // // 28 // त्वदचारी कुत्रापि ममाविश्वासशहा नास्त्येवेत्यर्थः यद्यप्येवं तथापि कृतार्थी बुभूषया टुमिच्छामि ते तव रूपमैश्वरं ज्ञानैश्चर्यशक्तिबलबीर्यतेजोभिः सम्पन्चमद्भुतं हेपुरुषोत्तमेति संबोधनेन त्वद्वस्यविश्वासोमम नास्ति दिवृक्षा च / महती वर्ततइति सर्वजस्वावं जानासि सर्वान्तर्यामित्वाचेति सूचयानि // 3 // द्रष्टुम योग्ये कुतस्ते दिलेल्याशयाह प्रभवति सृष्टिस्थितिसंहारप्रवेशप्रशासनेष्विति प्रभुः हेप्रभो सर्वस्वामिन् तं तवैश्वरं रूपं मयार्जुनेन द्रष्टुं शक्यामति यदि मन्यसे जानासीच्छसि वा हेयोगेश्वर सर्वेषामणिमादिसिद्धिशालिनां योगानां योगिनामीश्वर ततस्त्वदिच्छावशादेव में मह्यमत्यर्थमर्थिने त्वं परमकारुणिको सररर115251151625251525 5 1525152515251525 एवमेतद्यथात्थ त्वमात्मानं परमेश्वर // द्रष्टुमिच्छामि ते रूपमैश्वरं पुरुषोत्तम // 3 // म. न्यसे यदि तच्छक्यं मयाद्रष्टुमिति प्रभो // योगेश्वर ततोमे त्वं दर्शयात्मानमव्ययम् // 4 // // श्रीभगवानुवाच // पश्य मे पार्थ रूपाणि शतशोथ सहस्रशः // नानाविधानि दिव्यानि नानावर्णकृतीनि च // 5 // 15252 | दर्शय चाक्षुषज्ञान विषयीकारय आत्मानमैश्वररूपविशिष्टमव्ययमक्षयं // 4 // एवमत्यन्तभक्तेनार्जुनने प्रार्थितः सन् अत्र क्रमेण | श्लोकचतुष्टयेऽपि पश्येत्यावृत्त्याऽत्य तरूपाणि दर्शयिष्मामि त्वं सावधानोभवेत्यर्जुनमभिमुखीकरोति भगवान् शतशोथसहस्रशइत्य| परिमितानि तानि च नानाविधान्यनेकप्रकाराणि दिव्यान्यत्यमुतानि नानाविलक्षणावर्णानीलपीतादिप्रकारास्तथा आकृतयश्चावयवसंस्थान| विशेषायेषां तानि नानावर्णाकृतीनि च मम रूपाणि पश्य अहें लोट् इधुमौंभव हेपार्थ // 5 // दिव्यानि रूपाणि पश्येत्युक्त्वा | नान्येव लेशनोनुक्रामति द्वाभ्यां पश्यादित्यान् द्वादश वसूनष्टौ रुद्रानेकादश अश्विनौदो मरुतः सप्तसप्तकानेकोनपञ्चाशत् तथाऽन्यानपि // 128 For Private and Personal Use Only