________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. न. अ. 13 // 150!! |आत्मनः स्वतोऽकर्तत्वेपि शरीरसंबन्धौपाधिकं कर्नत्वं स्यादित्याशङ्कामपानदन यः पश्यति तथात्मानमकर्तारं सपश्यतीत्येतद्विवृणोति अयमपरोक्षः परमात्मा परमेश्वराभिन्नः प्रत्यगात्मा अव्ययः न व्यतीत्यव्ययः सर्वविकारशून्यइत्यर्थः तत्र व्ययोदेधा धर्मिस्वरूप स्वोसत्तिमत्तया वा धनिस्वरूपस्यानुत्पाद्यपान धर्माणामेवोलत्यादिमत्तया वा तत्रायमपाकरोति अनादित्वादिति आदिः प्रागसत्त्वावस्था साच नास्ति सर्वदा सतआत्मनः अतस्तस्य कारणाभावाज्जन्माभावः न ह्यनादेर्जन्म संभवति तदभावेच तदुत्तरभाविनोभावधिकारान संभवत्येव अतोन स्वरूपेण व्यतीत्यर्थः दिनीयं निराकरोति निर्गणत्वादिति निर्धर्मकत्वादित्यर्थः न हि धर्मिण-1 |मविकृत्य कश्चिद्धर्म उपत्यपैति वा धर्मधर्मिणोस्तादात्म्यादयंत निर्धर्मकोऽतोन धर्मद्वारापि व्येतीत्यर्थः ‘अविनाशी वा अरेयमात्माऽ अनादित्वानिर्गुणत्वात्परमात्मायमव्ययः // शरीरस्थोपि कौन्तेय न करोति न लिप्यते // 31 // यथा सर्वगतं लौक्षमादाकाशं नोपलिप्यते // सर्वत्रावस्थितोदेहे तथात्मानोपलिप्यते // 32 // नुच्छित्तिधर्नेति / श्रुतेः यस्मादेषः जायोस्ति वर्धते विपरिणमोऽपक्षीयते मिनश्यतीत्येवं षड्भावावकारशून्यः अध्यासिकेन संबन्धेत शरीरस्थोपि तस्मिन्कुर्वत्वयनारमा नकरीगि ययाध्यासिकेन संबन्धेन जलस्थः सविता तस्मिथलल्यपि न चलत्येव तदन यतोन करोति फिञ्चिदपि कर्म अतः केनापि कर्मफलेन न लिप्यते योहि यत्कर्म करोति सतहकलेन लिप्यते न स्वयमकर्तृत्वा|दित्यर्थः इच्छा देषः मुखं दुःखमित्याशनां क्षेत्रधर्मस्वकथनान प्रकृत्यैव च कर्माणि क्रियमाणानीति मायाकार्यत्वव्यपदेशाच अतएव | | परमार्थदर्शिनां सर्वकर्माधिकारनि वृत्तिरिति प्राग्व्याख्यातं एतेनात्मनोनिर्धनकत्वकथनात् स्वगतभेदोपि निरस्तः प्रकृत्यैव च कर्माणीत्यत्र सजातीयभेदोनिवारितः यदा भूतपृथग्भावमित्यत्र विजातीयभेदः अनादित्वानिर्गुणत्वादित्या स्वगतोभदइत्यद्वितीयं ब्रह्मैवात्मेति सिद्धम् // 31 // For Private and Personal Use Only